________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरोवरः॥
.
देवपूजायाः स्थानविशेषाः । अर्चाभावे तथा वेद्यां स्थले पर्णपुटेऽपि वा। नदीतीरेऽथ कमले केशवं पूजयेन्नरः॥ मन्त्रराजानुष्टुविधाने, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्स्वेतेषु हरिं सम्यगर्चयेत्........ ॥ तथा. कर्मणाग्नौ जले पुष्पर्ध्यानेन हृदयेऽर्चयेत् । जपेन सूर्यविम्बे स्यात् स्थण्डिले भावितात्माभिः ।। बार्द्रिव्यगुणैरेव प्रतिमा पूजयेत्सदा । अत्र षड्ग्रहणं नाधिष्ठानान्तरपरिसंख्यार्थम् । तथा, पूजार्थमुत्तमं स्थानं शालग्रामं तदुच्यते । प्रतिमादौ पडावृत्त्या पूजिते यत्फलं लभेत् । शालग्रामेऽर्चिते देवेप्येकावृत्त्यापि तल्लभेत् ॥ स्कान्दे, नृसिंहपूजने श्रेष्ठा शालग्रामोद्भवा शिला । द्वारकाजातचक्राङ्का शिला श्रेष्ठा तथैवच ॥ तयोश्च सङ्गमं कृत्वा पूजयन् मुक्तिभाक् भवेत् । तयोरसम्भवे चार्चा सदैव नवधा स्मृता ॥ अर्चा प्रतिमा। रत्नजा हेमजा चैव राजती ताम्रजा तथा । रैतिकी वा तथा लौही शैलजा द्रुमजा तथा ॥ . रौतिकी पित्तलजा। अधमाधमा विज्ञेया मृन्मयी प्रतिमा च या। सर्वकामप्रदा चैव रत्नजा चोत्तमोत्तमा ॥ रत्नजा लक्ष्मिदाऽऽयुर्दा पुष्टिश्रीदा च हेमजा ! .
For Private And Personal Use Only