SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथभट्टकृता (वेदान्त) २ (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानुमानमाथुयों व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्द शक्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्त्राणि । (न्यायः) १ (२६) ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धान्तसेतुका ऽभिधटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् । (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिककापिलजैनवैशेषिक जैमिनीयदर्शन संक्षेपः। मणिभद्रकृतटीकया सहितः । हरि भद्रसूाकृितः। (२८) शुद्धाद्वैतमार्तण्डः प्रकाशघ्याख्यासहितः । प्रमेयरत्नाणवश्व (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदीधित्या जागदीशी टीका। (३०) वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः परिभाषा सस्कारप्रकाशात्मकः । (३२) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः आह्निकप्रकाशः। (३२) स्मृतिसारोद्धारः घिद्वद्वरविश्वम्भरत्रिपाठिसंकलितः । (३३) वेदान्तरत्नमञ्जूषा | श्रीभगवत्पुरुषोत्तमाचार्यकृता । (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितः (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसाभाष्यं श्रीनिम्बार्का चार्यविरचितम् । (३६) योगदर्शनम् । परमहंसपरिवाजकाचार्य-नारायणतीर्थ विरचित-योगसिद्धान्तचन्द्रिका-समाख्यया संवलितम् । (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्यश्रीरामानन्द सरस्वती स्वाभिकृत ब्रह्माऽमृतवर्षिणी समाख्य व्याख्या संवलितम् । (विश्वप्रकाशः । कोशः। विद्वद्वर श्रीमहेश्वरसुधीविरचितः। १ (१९) श्रीसुबोधिनी। श्रीवलभाचार्यविनिर्मिता। श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलनाथदीक्षितविरचित टिप्पणीसहिता। (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः पुजाप्रकाशः। हरिदास गुप्तः, पत्त्रादिप्रेषणस्थानम् चौखम्बा, बनारस, सिटी. WC For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy