SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X . वीरमित्रोदयस्य पूजाप्रकाशे एतानि केवलानि निषिद्धानि । मिलितानि विहितानि । त्रिपलं चन्दनं प्रोक्तं कुङ्कुमं तत्समं स्मृतम् ॥ कर्पूरं तु तदर्ध स्यात् घनसारश्च तत्समः । पलेनैकेन कस्तूरीमिलनाद्यक्षकर्दमः ॥ यथालाभानिमान् विद्वान् कलयेत्सङ्ख्ययाऽनया । एवं कर्जुमशक्तश्चेदेकैकेनापि पूजयेत् ॥ इति । वाराहपुराणे, कर्पूरं कुङ्कुमं चैव त्वचं तगरमेवच । रक्तं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर्विलेपनं दद्यात् सुरभिं तु विचक्षणः । वामनपुराणे, चन्दनेनानुलिम्पेत कुङ्कुमेन तु यत्नतः । उशीरपद्मकाभ्यां चै तथा कालेयकादिना ॥ सुगन्धैश्च सुरामांसीकर्पूरागुरुचन्दनः। तथाऽन्यैश्च शुभैव्यैरर्चयेजगतः पतिम् ।। तथा नारसिंहे, बकुलस्य च निर्यासैरग्निष्टोमफलं लभेत् । बकुलागुरुमिश्रेण चन्दनेन मुगन्धिना ॥ समालभ्य जगन्नाथं पौण्डरीकफलं लभेत् । एकीकृत्य च सर्वाणि समालभ्य जनार्दनम् ॥ अश्वमेधस्य यज्ञस्य फलं प्रामोत्यसंशयम् । कामगेन विमानेन विचरत्यमरप्रमः ॥ योऽनुलिम्पेत देवेशं कीर्तितैरनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ।। तावदन्दानि लोकेषु कामचारी भवत्यसौ । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy