________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्गन्धाः। इन्द्रलोके वसेच्छीमान् यावदिन्द्राश्चतुर्दश ।। इति ।
अथ गन्धाः । नरसिंहपुराणे, कुङ्कुमागुरुश्रीखण्डकपूरेणाच्युताकृतिम् । आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेदिवि ॥ चन्दनागुरुकर्पूरकुडमोशीरपद्मकैः। अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति ॥ पद्मपुगणे, गन्धेभ्यश्चन्दनं पुण्यं चन्दनादगुरुवरः। कृष्णागुरुस्ततः श्रेष्ठः कुङ्कुमं तु ततो वरम् ॥ कालेयं च तुरुष्कं च रक्तचन्दनमेव च । नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तमे ॥ नारदीये, सचन्दनं सकपूरं कुङ्कमागुरुमिश्रितम् । मृगनाभिसमायुक्तं जातीफलविमिश्रितम् ॥ तुलसीचन्दनोपेतं महाविष्णोः सुखावहम् । अनुलेपनमिति शेषः । गारुडे, कस्तूरिकाया भागौ द्वौ चत्वारश्चन्दनस्य तु । कुङ्कमस्य त्रयश्चैव शशिनः स्याच्चतुःसमम् ।। कपूरं चन्दनं दः कुङ्कुमं च चतुःसमम् । सर्वगन्धमिति प्रोक्तं समस्तसुरवल्लभम् ॥ विष्णुधर्मोत्तरे, दारियं पद्मकं कुर्यादस्वास्थ्यं रक्तचन्दनम् । उशीरं विप्र विभ्रंशमन्ये कुर्युरुपद्रवम् ।। इति ।
For Private And Personal Use Only