________________
Shri Mahavir Jain Aradhana Kendra
*
www. kobatirth.org
11 eft: 11
-*
आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबक:- १६४
Acharya Shri Kailassagarsuri Gyanmandir
200
१ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतक सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्त्रेषु एकःस्तबको मुद्रयित्वा प्रकाश्यते। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते ।
२ प्राचीना दुर्लभाश्चामुद्विता मीमांसावेदान्तादिदर्शनव्याकरण धर्मशास्त्रसाहित्य पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते ।
३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन् च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति ४ भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै देयं वार्षिकमग्रिमं
मूल्यम् -मुद्राः ७ आणकाः ८
५
अन्यैर्देयं प्रतिस्तबकम्
१
६ प्रापणव्ययः पृथग् नास्ति ।
७ साम्प्रतं मुयमाणा ग्रन्थाः(१) संस्काररत्नमाला । गोपीनाथभट्टकृता (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया सहितम् । सम्पूर्णम् ।
(४) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैतदर्शनप्र
करणम् । श्रीमल्लोकाचार्य्यप्रणीतम् । श्रीनारायण (वेदान्त) २ तीर्थ विरचित भाट्टभाषा प्रकाशसहितम् । सं०
"
For Private And Personal Use Only
99
"
मुद्रिताः स्तवकः
( संस्कारः )
(व्याकरणम्) १०
(५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) (६) भाट्टचिन्तामणिः । महामहोपाध्याय- । गाभट्ट विरचितः । तर्कपादः ।
( मीमांसा)
१०