________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
पाद्यादिषु प्रक्षेपणीयद्रव्याणि । रर्थवादः। उपचाराणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां विनियोजकानामभावेन परस्परमङ्गाङ्गिभावाभावात् । किन्तर्हि,प्रधानफलान्येतानि । तत्र विधिभेदेन एकैकस्योपचारस्य फलवत्त्वेऽपि समुदितानामपि फलवत्त्वं पञ्चोपचारादिपूजायाः फलवत्त्वश्रवणात् । तद्यथा अग्निहोत्रादिकर्मणां 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादिप्रातिस्विकफलश्रवणेऽपि 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इतिशतपथश्रुत्या यज्ञादीनां सर्वेषां विविदिषारूपफलवत्ता श्रुत्या बोधिता तद्वदिहापीति न काप्यनुपपत्तिरिति ।
___अथ पात्रासादनप्रकारः। पुष्पसारसुधानिधौ, अर्घ्यपात्रं तु वायव्ये नैर्ऋत्यां पाद्यपात्रकम् । आग्नेय्यां स्नानकलशमैशे त्वाचमनीयकम् ॥ मध्ये तु मधुपर्क स्यादित्येतत्पात्रलक्षणम् । पात्रलक्षणं पात्रस्थापनलक्षणम् ।
अथ पाद्यादिपात्रेषु प्रक्षेपणीयद्रव्याणि । रत्नकोशे, पद्मं च विष्णुपर्ण च दूर्वा श्यामाकमेवच । चत्वारि पाद्यद्रव्याणि लब्धं वापि समाचरेत् ॥ उक्तेषु यल्लब्धम् । कुशाक्षततिलव्रीहियवमाषप्रियङ्गुभिः । सिद्धार्थकसमायुक्तमयै स्यात्तु विशेषतः ॥ रक्तबिल्वाक्षतैः पुष्पैर्दधिर्वाकुशैस्तिलैः । सामान्यः सर्वदेवानाम?ऽयं परिकीर्तितः ॥ अलाभे दधिर्वादेर्मनमापि विचिन्तयेत् ।
For Private And Personal Use Only