________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
वीरमित्रोदयस्य पूजाप्रकाशे
रविवारं विना दुर्वा तुलसी द्वादशी विना। जीवितस्याविनाशाय प्रविचिन्वीत धर्मवित् ॥ तथा, पक्षे पक्षे तु सम्पा द्वादश्यां मुनिसत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ सङ्क्रान्तावर्कपक्षान्ते द्वादश्यां निशि सन्ध्ययोः । अर्कः रविवारः। यैश्छिन्नं तुलसीपत्रं तैश्छिन्नो हरिमस्तकः ॥ पाने, द्वादश्यां तुलसीपत्रं धात्रीपत्रं च कार्तिके । लुनाति स नरो गच्छेन्नरकानतिगर्हितान् ।। देवार्थे तुलसीछेदो होमार्थे समिधस्तथा। इन्दुक्षये न दुष्येत गवार्थे तु तृणस्य च ॥ इत्यास्तां प्रसक्तानुप्रसक्तिः। धर्मसारे, शालग्रामशिलामूर्ध्नि तुलसीपत्रपातनम् । कर्मनिर्मलनायोक्तमेकादश्यामभोजनम् ।। योर्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलः । न तस्य पुनराशत्तिर्ब्रह्मलोकात् कथश्चन ॥ पद्मपुराणे, सुगन्धितुलसीपत्रैः प्रतिमायाः समन्ततः। निश्छिद्रमास्तरेयस्तु सोऽनन्तफलमाप्नुयात् ॥ न विप्रसदृशं पात्रं न दानं सुरभीसमम् । न गङ्गया समं तीर्थ न पत्रं तुलसीसमम् ।। सुलसीपत्रसममन्यत्पत्रं नास्तीत्यर्थः ।
For Private And Personal Use Only