SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे लोकविद्विष्टपुष्पैश्र लोकविद्वेषतां व्रजेत् ॥ उक्तं न दुष्यते कञ्जं कुसुमं चानुलेपनम् । मूर्त्तिभेदे तथा काम्ये रक्तादीनां न दुषणम् ॥ बिल्वं च तुलसीपत्रं बकुलं शुष्कमेव वा । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ।। तानि पुष्पाणि देवानां पूजार्हाणि यथाविधि । पुष्पं वस्त्रे न बनीयाच्छिरसा न वहेद्बुधः ॥ नयेत्पत्रपुटेनैव पाणिमालम्ब्य संयतः । इति । आश्वलायनाचार्यः, नाग्निना सह पुष्पं वा जलं चान्नं च वा नयेत् । असाभ्यां शिरसा वाग्नि न वहेच्च जलं तथा ॥ तथा गन्धांश्च पुष्पं च न वहेदोदनं द्विजः । इति पुष्पविधिः ॥ अथ धूपाः । धूपांश्च विविधान् साधूनसाधूंश्च निबोध मे । निर्यासाः सारिणश्चैव कृत्रिमाश्चेति ते त्रयः ॥ इष्टोऽनिष्टो भवेद्गन्धस्तन्मे निगदतः शृणु । निर्यासाः शल्लकीवर्जा देवानां दयिताश्च ते ॥ गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्वयः ॥ अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । दैत्यानां शल्लकीयश्च काङ्क्षितो यश्च तद्विधः ॥ अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । दारवै रससंयुक्तैर्मनुष्याणां विधीयते ॥ देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । य एवोक्ताः सुमनसः प्रसादे गुणहेतवः ॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy