Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्नैवेद्यपात्राणि ।
पलाण्डुं लशुनं शुक्तं निष्पावं चैव वर्जयेत् ॥ जालिका शतपुष्पा । शुक्तं पर्युषितम् । निष्पावनां वि
हितप्रतिषिद्धत्वात् विकल्पः ।
अतिपका अपक्काश्च दुःस्पृष्टा मण्डकादयः । नैवेद्ये तेऽप्ययोग्याः स्युमेदिकाद्याः पुरातनाः ॥ अतिपकमपकं च सुपकं कृमिसंयुतम् । दुर्भाण्डस्थमसयस्कं दुर्गन्धि न शुभं स्मृतम् ॥ हलायुधः,
यद्यथा भक्ष्यते भक्ष्यं तत्तथैव प्रदापयेत् । अन्यथा तत्प्रदानेन न तत्फलमवाप्नुयात् ॥ इति ।
यथा पाचनखण्डनप्रक्षालनादिना यस्यान्नादेर्भक्षार्हता भ वेत् तथा देवमित्यर्थः । अथवा यथा स्वयमुत्तमं भुज्यते तथा देवायापि देयम्, अन्यथा दोष इति ।
अथ प्रसङ्गान्नैवेद्यपात्राणि ।
स्कन्दपुराणे,
नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृन्मयमेव च ॥ पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम् । वाराहे,
सौवर्ण राजतं कांस्यं येन दीयेत प्रायणम् । तानि सर्वाणि संत्यज्य ताम्रं तु मम रोचते ॥ सुदीक्षितैर्विशुद्धैस्तु मम कर्मपरायणैः । सदा ताम्रेण कर्त्तव्यमेवं भूमे मम प्रियम् ॥ प्रायणं नैवेद्यम् |
नैवेद्यं तुलसीमिश्रं घण्टाद्यैर्जयनिःस्वनैः ।
१९
For Private And Personal Use Only
८१

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107