Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रादयस्य पूजाप्रकाश अनर्पयित्वा गोविन्द यो भुते धर्मवर्जितः ।। शुनो विष्ठासमं चान्नं नीरं च सुरया समम् । इति कूर्मपुराणाच्च । ब्रह्माण्डपुराणे, पत्रं पुष्पं फलं तोयमन्नं पानीयमौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् ॥ गारुडे, पादोदकं पिवेनित्यं नैवेद्यं भक्षयेद्धरः । शेपा स्वमस्तके धार्या इति वेदानुशासनम् ॥ शेपा निर्माल्यम् । ब्रह्माण्डे, पद्भिर्मासोपवासैश्च यत्फलं परिकीर्तितम् । विष्णोनैवेद्यसिक्थान्नं भुञ्जतां तत्फलं भवेत् ॥ विष्णुधर्मोत्तरे, मुकुन्दाशितशेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ गौरी प्रति शिववाक्यम् अग्निष्टोमसहस्रैश्च वाजपेयशतैरपि । यत्फलं लभते देवि विष्णोनैवेद्यभक्षणात् ।। तत्फलं भवतीति शेषः । भागवतेऽपि, त्वयोपभुक्तनग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ बचपरिशिष्टे, पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।
For Private And Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107