Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatith.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश गन्धोदकेन वास्त्रेण त्रिः प्रोक्ष्यैव प्रपूजयेत् । स्कन्दपुराणे, कदम्बकुलुमैहृद्यर्य यजन्ते जनार्दनम् । तेषां यमालयो नैव प्रसादाचक्रपाणिनः ।। येऽर्चसन्ति शमीपत्रैः प्रमादेनापि केशवम् । से प्रसन्ने हृषीकेशे नरा यान्ति परां गतिम् ।। हरि भृङ्गरजेनापि येऽर्चयन्ति सुरेश्वरम् । अपि युक्ता जरारोगैनरा यान्ति हरेः पदम् ।। योऽर्चयति तमालस्य पत्रैः पापहरं हरिम् । धूतपाप्माऽच्युतावासं प्रयाति सुकृती नरः ।। वीरूषां तु प्रबालेन वर्हिपा चार्चयेत्सदा । नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥ प्रयालैः शुचिभिः श्लक्ष्णैर्जलपक्षालितैर्वले । वनस्पतीनामचेयेत् तथा दुर्वाग्रपल्लवैः ॥ इति । विष्णुधर्मोत्तरे, भृङ्गराजस्य विल्वस्य बकपुष्पस्य च द्विजाः । जम्ब्वाम्रबीजपूराणां पत्राणि विनिवेदयेत् ।। फलानि च सुगन्धीनि पर्णानि सुमृदूनि च । तेन पुण्यमवामोति पुष्पदानसमुद्भवम् ।। सुगन्धैमल्लिकापुष्पैरर्चयित्वाऽच्युतं नरः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ योऽर्चयेत्पाटलापुष्पैः सर्वपापहरं हरिम् । स तु पुण्यतरं स्थानं वैष्णवं लभते नरः ।। अतिरक्तैर्महापुण्यैः कुसुम्भैः करवीरकैः। अर्चयिन्वाऽच्युतं याति यत्राम्ते गरुडध्वजः ।।
For Private And Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107