Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजा प्रकाशे
नैवेद्यं देवदेवाय विष्णवे विनिवेदयेत् ॥ संस्कृतं चान्नमाज्याद्यैर्दधिक्षीरमधूनि च । फलमूलव्यञ्जनादि मोदकं च निवेदयेत् ॥ तथा,
दुग्धान्नं पूपकं चैव शष्कुली मोदकं तथा । सूपानं पायसाद्यं च भक्ष्यं श्रीकृष्णवल्लभम् || वामनपुराणे,
हविष्यार्थं कृता ये च पवगोधूमशालयः । तिलमुद्रादयो माषा व्रीहयश्च प्रिया हरेः ॥
भारद्वाजः, परमान्नमतिश्रेष्ठं श्रेष्ठमन्नं तु केवलम् । अपूपा मण्डकाद्यास्तु यवगोधूमपिष्टजाः ॥ मोदकाद्यास्तु ये केचित् व्रीहिपिष्टघृतस्नुताः । तेऽधमा इत्यभिहिता नैवेद्यपरिकल्पने ॥ विष्णुधर्मोत्तरे,
मूलकस्य तथा शाकं चिञ्चाशाकं तथैव च । आर्द्रकस्य तथा शाकं पालकं शाकमेव च ॥ आम्ललोलस्य शाकं च सदैव हरिवभल्लम् । फलेवामलकं पूज्यं बादरं तिन्तिडीफलम् ॥ दाडिमी मातुलुङ्गं च बीजपूर रसोद्भवम् । कदली चूतसम्भूतं ज्येष्ठजम्बूफलं तथा ॥ अन्यान्यपि प्रशस्तानि भक्तियुक्तानि सर्वदा । वाराहे,
कलिङ्गस्य फलं चैव द्विविधा कर्कटी तथा । खर्जूरान पनसांचैव विल्वाञ्जीर परूपकम् ।।
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107