Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५.४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
एकयापि हि केवक्या यदा सम्पूज्यते हरिः । पूजितो द्वादशाब्देन केशवस्तेन निश्चितम् ॥ योऽर्चयेत्केतकीपुष्पैः कृष्णं कलिमलापहम् । पत्रे पत्रेऽश्वमेधस्य फलं यच्छति केशवः ॥ सकृत् कदम्बपुष्पेण हेलया हरिरर्चितः । सप्तजन्मानि देवर्षे तस्य लक्ष्मीर्न दूरगा ।। अभ्यर्च्य कुन्दकुसुमैः केशवं कल्मषापहम् | प्रयाति भवनं विष्णोर्वन्दितं मुनिचारणैः ॥ येsयन्ति जगन्नाथं करवीरैः सितासितैः । चतुर्युगानि विप्रेन्द्र प्रीतो भवति केशवः ।। तथा, बन्धुजीवस्य पुष्पाणि रक्तान्यपि निवेदयेत् । कृत्रिमेणानुलेपेन गन्धेनापि सुगन्धिना || धूपेन पटवासेन चन्दनाद्यनुलेपनैः । मध्येऽन्यवर्णो यस्य स्यात् शुक्लस्य कुसुमस्य च ॥ पुष्पं युक्तं तु विज्ञेयं मनोज्ञं केशवप्रियम् । अरण्यादाहृतैः पुष्पैर्मूलपत्रफलाङ्कुरैः ॥ यथोपगन्धैः सततमभ्यर्चयति केशवम् | सर्वकामप्रदो देवस्तस्य स्यान्मधुसूदनः ॥ तथा शुक्लान्यवर्णं च दातव्यं कुङ्कुमस्य यत् । पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिका || तथा च चम्पकं दद्याच्चूतकेतकिजं च यत् । रक्ताशोकस्य कुसुममतसीकुसुमं तथा ॥ वृक्षायुर्वेदविधिना शुक्लं रक्तं कृतं च यत् । तमपि दातव्यं बिल्वपत्रं तथैव च ।।
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107