Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
निषेधस्तु गोपालमूर्त्यतिरिक्तमूर्तिपूनापरः ।
विष्णुधर्मोत्तरे, सुवर्णकेतकीपुष्पं यो ददाति जनार्दने । कोटिजन्मार्जितं पापं दहते गरुडध्वजः ॥
सुवर्णकेतकी सुवर्णकेतकी । तस्या नरसिंहपुराणगौतमीतत्रयोविधानात् इत्याहुः । वनकेतक्येव निषिद्धति माधवमानसोल्लासः।
अत एव आग्नेये, पत्रेणैकेन केतक्याः पूजितो मधुसूदनः । सहसमन्दं सुप्रीतो भवेच्च गरुडध्वजः ।। अन्यच्च, अर्चयित्वा हृषीकेशं कुसुमैः केतकोद्भवैः । पुण्यवद्भवनं याति केशवस्य निरामयम् ।। केतकीपत्रपुष्पं च भृङ्गराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यस्तुष्टिकरं हरेः ॥
अत्र पत्रं च पुष्पं चेति समाहारद्वन्द्वो न युक्तः केतक्याः पुष्पदान इव पत्रदाने शिष्टाचारादर्शनात् । किंतर्हि, कर्मधारयोत्र युक्तः । एवं च सति केतक्याः पत्ररूपं यत्पुष्पं तद्देयमित्यर्थः। समाहारेऽपि पुष्पस्यैव पत्रं नतु पुष्पावयवभिन्न पत्रम् । एवं च म्पकादेः पुष्पेणेव पत्रेण पूजाऽपि युक्ता, शिष्टाचारात् । यत्र तु पत्रेण पूजन विधिस्तत्र पत्रपूजैव युक्तेति ।
विष्णुधर्मोत्तरे, केतकीपत्रमादय मिथुनस्थे दिवाकरे । यैरर्चितो हरिभक्त्या प्रीतो मन्वन्तरं मुने । पत्रशब्दः पुष्पावयवपरः।
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107