Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
वृक्षवल्यादिपुष्पाणां शृणु मे लक्षणं यथा । स्वयम्पतितपुष्पाणि कालातीतानि चैव हि ॥ मुक्त्वा भ्रमरमेकं तु प्राण्याघातानि यानि च । मुकुलात्प्रतिफुल्लानि कुरूपाण्यथवा तथा ॥ कुपात्रान्तरसंस्थानि कुत्सितस्थानजानि च ॥ वह्निकीटानि चान्यानि विशोभान्यशुभानि वै । एवं विधानि पुष्पाणि त्याज्यान्येव विचक्षणः ॥ विष्णुरहस्ये, न शुष्कैः पूजयेद्देवं कुसुमैन महीगतैः।। न विशीर्णदलैः स्पष्टै शुभै विकासिभिः ॥ पूतिगन्धीन्यगन्धीनि अम्लगन्धीनि वर्जयेत् । तथा, गन्धवन्त्यपवित्राणि उग्रगन्धीनि वर्जयेत् । गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ॥ गारुडे, चतुष्पथे शिवावासे श्मशानस्यापि मध्यतः । न गन्धफलपुष्पाचमाददीतार्चने बुधः ॥ विष्णुधर्मोत्तरे, न गृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । पतितैर्मुकुलैीनैश्चाम्लैर्वा जन्तुषितैः ॥ आघातैरङ्गसंस्पृष्टरुपितैश्चैव नार्चयेत् । गृहे करवीरोत्थैः गृहकरवीरजातरित्यर्थः । बन्धृककरवीरे तु न गृहे रोपयेत्कचित् । इति वामनोक्तेः, उपितैः पर्युषितैः । नथा.
For Private And Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107