Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८ वीरमित्रोदयस्य पूजाप्रकाशे
तेषामपि परं पुष्पं निर्माल्यं न कदाचन ॥ यावञ्चन्द्रश्च सूर्यश्च यावत्तिष्ठन्ति देवताः। परं पुष्पं न निर्माल्यं तावत् प्रोक्तं सुराधिप ।। वस्त्रमभ्युक्षणाच्छुध्येदपरंतु दिने दिने । उत्तमानि च पुष्पाणि प्रतिसन्ध्यं तु कानि चित् ॥ निर्माल्यानि भवन्त्येव कानि चिन्नैव वासव । मध्यमं चाधमं चैव निर्माल्यं प्रतिसन्ध्यतः ॥ पञ्चधा भिन्नपुष्पाणां फलमुद्देशतः शृणु । परेणैकेन पुष्पेण मन्त्रपूर्व सुभाविताम् ।। देवतां सकृदभ्यर्च्य सर्वान् कामानवाप्नुयात् । कृत्वा पापसहमाणि पातकानि महान्त्यपि ।। स्वर्णपुष्पेण चैकेन पूज्य मुक्तिमवाप्नुयात् । एकं तु नलिनं स्वर्णपुष्पं कृत्वा समर्चयेत् ॥ सर्वपापाद्विनिर्मुक्तः शाश्वतीं गतिमाप्नुयात् । किम्पुना रत्नमुक्तादिखचितं स्वर्णपुष्पकम् ॥ आरोप्य प्रतिमामूनि पूजया सिद्धिभाग्भवेत् । वस्त्रनिर्मितपुष्पैस्तु पूजयित्वेष्टदेवताम् ॥ साधयेदीप्सितं कामं सत्यमेतद्रवीमि ते । वस्त्रपुष्पार्चको विद्वान् जन्मजन्मान्तरेष्वपि ॥ सुवासा जायते सत्यं नानावस्त्रार्चिताकृतिः । तत्राप्युत्कृष्टवस्त्रैश्च नेत्रपट्टोलिकादिभिः ॥ नेत्रं परिधानीयवस्त्रम् । पट्टोलिका पट्टदुकूलम् । प्रभामण्डलमाच्छाद्य पट्टिकां च विशेषतः ॥ अर्चयेद्वस्त्रपुष्पैश्च सर्वान् कामानवाप्नुयात् । परं चैवापरं चैव पुष्पं प्रोक्तं यथातथा ॥
For Private And Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107