Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
वीरमित्रोदयस्य पूजाप्रकाशे अलङ्कत्वा नरः कृष्णं कृतार्थो विष्णुलोकभाक् ॥
तथा,
भक्त्या दूर्वाङ्करैश्चैव पूजितः परमेश्वरः । हरिददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥ ननु दूर्वामयैः पुष्पैः तथा काशकुशोद्भवैः । भवनं समलङ्कत्य विष्णुलोके व्रजेन्नरः ॥ विविधैः कुसुमैरन्यजन्ममृत्युजरापहम् । पूजयित्वाऽच्युतं विष्णुं याति विष्णुमनामयम् ।। तथा, मालतीबकुलाऽशोकशेफालीनवमल्लिकाः । आम्राततगरास्फोतामल्लिकामधुमल्लिकाः ॥ यूथिकाष्टपदं स्कंदं कदम्ब मधुपिङ्गलम् । पाटला चम्पकं हृद्यं लवङ्गमतिमुक्तकम् ॥ केतकं कुरचं बिल्लं कहारं वासकं द्विजाः । पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यपियाणि मे ।। तथा, येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च ।। तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे । विष्णुरहस्ये, मारवं केतकीपुष्पं तथा दमनकं मुने । उत्तमां तु हरेः प्रीतिं करोति शतवार्षिकीम् । मारवं मरुवकभवम् । अपराधसहमाणि अपराधशतानि च । कमलैकेन देवेशं योर्चयेत् कमलाप्रियम् ।। वर्षायुतसहमूस्य पापस्य कुरुते क्षयम् ।
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107