Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
त्यक्त्वा तु मालतीपुष्पं पुष्पाण्यन्यानि च प्रभुः । गृह्णाति तुलसी शुष्कामपि पर्युषितां प्रभुः ॥ वयं पर्युषितं पत्रं वयं पर्युषितं जलम् । न वयं जाह्नवीतोयं न वयं तुलसीदलम् ।। अपामार्गदलं पुण्यं तस्माद् भृङ्गरजस्य च । तस्माच्च खादिरं श्रेष्ठं शमीपत्रं ततः परम् ।। दूर्वापत्रं ततः श्रेष्ठं ततश्च कुशपत्रकम् । नतो दमनकं श्रेष्ठं ततो बिल्वस्य पत्रकम् ।। बिल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् । तुलसीदललक्षेण योर्चयेद्रुक्मिणीपतिम् ॥ जन्मार्जितसहस्रस्य पापस्य कुरुते क्षयम् । शुद्धकाञ्चनपुष्पाणि रत्नमुक्ताफलान्यपि । सर्वाणि तुलसीपत्रकलां नाईन्ति षोडशीम् । योगिनां निवृतौ वाञ्छा कामिनां तु रतौ यथा ॥ पुष्पेष्वपि च सर्वेषु तुलस्यां तु तथा हरेः। सर्वेषु पुष्पेषु सत्स्वपि हरेस्तुलस्यां रतिरित्यर्थः । विष्णुरहस्ये, सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ अग्निपुराणे, बिल्वपत्रं शमीपत्र पत्रं भृङ्गरजस्य च । तमालपत्रं च हरेः सद्यस्तुष्टिकरं परम् ॥ अस्यापवादः। शमीपत्राणि दर्वाश्च भृाराजस्तथैव च । सुप्ते देवे न देयानि निद्राभाकराणि ॥
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107