Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पेषु तुलसीमहिमा ।
४७
तुलसीकानने श्राद्धं दत्त्वा सन्तारयेत्पितॄन् । तुलसीमूलमध्ये तु यः क्षिपेत्तर्पणोदकम् । भवन्ति पितरस्तृप्ता द्वादशाब्दानि भूमिप ॥ तुलस्यां तपेणं ये च पितॄनुद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस्कृप्ता वर्षायुतं जलैः ।। दृष्टा स्पृष्टा रक्षिता च महापातकनाशिनी । कृष्णार्चनार्थ विप्राणां यच्छन्ति तुलसीदलम् ॥ अन्येषामपि भक्तानां ते यान्ति परमं पदम् । विषा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर ॥ न ते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः । समञ्जरिदलैर्युक्तं तुलसीसम्भवैः क्षितौ ॥ कुर्वन्ति पूजनं विष्णोस्ते कृतार्थाः कलौ युगे । स्नाने दाने तथा ध्याने प्राशने केशवार्चने ।। तुलसी दहते पापं कीर्तने रोपणे कलौ । तुलस्यमृतनामासि सदा त्वं केशवप्रिया । केशवार्थ विचिन्वामि वरदा भवशोभने । त्वदङ्गसम्भवनित्यं पूजयामि यथा हरिम् ॥ तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि । मन्त्रेणानेन यः कुर्यात् गृहीत्वा तुलसीदलम् ।। पूजनं वासुदेवस्य लक्षपूजाफलं लभेत् । . पूजा न सा या तुलसी विना कृता स्नानं न तद्यत्तुलसी विना कृतम् । भुक्तं न तद्यत्तुलसीविवर्जितं । पीतं न तद्यत्तुलसीविवर्जितम् ॥ विष्णुधर्मोत्तरे,
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107