Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे क्षीरोदार्णवसम्भूतां तुलसी दापयेद्धरिम् ।। पाने, तुलसीकाननं वैश्य गृहे यस्मिंस्तु तिष्ठति । तद्गृहं तीर्थभूतं हि न यान्ति यमकिङ्कराः ।। तावद्वर्षसहस्राणि यावद्वीजदलानि च । वसन्ति वैष्णवे लोके तुलसी रोपयन्ति ये ॥ रोपणापालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ श्रीवासुदेववाक्यम्तुलसीपत्रमादाय यः करोति ममार्चनम् । पुनने योनिमायाति मुक्तिभागी भवेद्धि सः ॥ स्कान्दे, तुलसीगन्धमादाय यत्र गच्छति मारुतः । दिशश्च विदिशः पूता भूतग्रामश्चतुर्विधः ॥ उपोष्य द्वादशी शुद्धां पारणे तुलसीदलम् । प्राशयेद्यदि विप्रेन्द्रश्चाश्वमेधाष्टकं लभेत् ॥ तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् । कोटिजन्मशतात् पापा मुच्यते नात्र संशयः ॥ गारुडे, मुखे तु तुलसीपत्रं दृष्ट्वा शिरसि कर्णयोः । कुरुते भास्कारिस्तस्य दुरितस्यापमार्जनम् ।। पाने, अस्नात्वा तुसली छित्वा सोपानत्कस्तथैवच । स याति नरके घोरे यावदाभूतसंप्लवम् ॥ न ददानि गवां गत्वा पिण्डं पुत्रो महामुने ।
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107