Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजादिफलानिः।
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ प्रेताः पिशाचाः कूष्माण्डा ग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ परपीडारता ये तु भूतवेतालकादयः । न सन्ति यत्र तद्भक्ता हरिलिङ्गार्चने रताः ॥ परोपदेशनिरता वीतरागा विमत्सराः। हरिपादार्चनरताः प्रयान्ति ब्रह्मणः पदम् ॥ पूजया रहितं विष्णुं योऽर्चयेदर्कवंशज । तस्य पुण्यफलं वक्ष्ये वदतस्तभिशामय ॥ जलेन स्नापयेद्यस्तु पूजारहितमच्युतम् । स याति विष्णुसालोक्यं कुलसप्ततिसंयुतः ।। पत्रैः पुष्पैः फलैर्वापि पूजारहितमच्युतम् । प्रयाति हरिसारूप्यं शतद्वयकुलान्वितः ।। भक्ष्यभोज्यादिभिर्भूप पूजया शून्यमच्युतम् । समभ्यर्च्य लभेन्मोक्षं कुलायुतसमन्वितः ॥ शीर्णस्फुटितसन्धानं यः करोति नरोत्तम । शिवस्यायतनं वापि विष्णोर्वा शृणु तत्फलम् ।। शतजन्मार्जितैः पापैर्मुक्तो वंशत्रयान्वितः । स्थित्वा विष्णुपुरे कल्पं तत्रैव परिमुच्यते ॥ देवतायतने राजन् कृत्वा संमार्जनं नरः। यत्फलं समवामोति तन्मे निगदतः शृणु ॥ यावत्यः पांशुकणिकाः सम्यक् समार्जिता नृप । तावद्युगसहस्राणि विष्णुलोके महीयते ॥ यत्तु देवा लये राजनपि गोचर्ममात्रकम् । जलेन सेचनं कुर्यात् तत्फलं बदतः शृणु ।
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107