Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे कल्पकोटिं वसेद्विष्णौ यक्षकर्दमदानतः ॥ अखण्डविल्बतुलसीसुगन्धकुसुमैर्हरिम् । आराध्य कोटिकल्पान् स विष्णुलोके वसेत्सुखी ॥ निष्पापो धूपदो वायोर्लोकाद्विष्णुमवाप्नुयात् । सन्ध्यादीपप्रदानाच्च अग्निलोके वसेच्चिरम् ।। ऐश्वर्य पुत्रलाभं च सौभाग्य स्त्रियमेवच । वाचं पापक्षयं सौख्यमारोग्यं ब्रह्मणः पदम् ॥ अष्टासु दिक्षु मध्ये च वीरुज्वाल्य यत्नतः । आरात्रिकप्रदानेन फलमेतदवाप्नुयात् ॥ वसेत्तण्डुलसंख्याकान् लोकान् नैवेद्यदो हरेः । हरेस्ताम्बूलदः प्रज्ञा मेधामैश्वर्यमाप्नुयात् ॥ शान्तिः श्रीश्च तथाऽऽरोग्यं भवेदिग्बलिदानतः । पृथ्व्याः प्रदाक्षणे यावत् फलं तावद्धरेरिति ॥ प्रदक्षिणादिति शेषः। नमस्कारं हरेः कृत्वा सायुज्यमधिगच्छति । स्तवैश्च क्षीणपापोऽसौ विष्णोर्लोकमवाप्नुयात् ।। नृत्यादिकं हरेः कृत्वा कामरूपो हरिं व्रजेत् । कामवत् रूपं यस्य सः। विष्णुलोकमवामोति धनदो गोष्ठकृत् तथा। सहस्रकपिलादानफलभाग गोपदो हरेः॥ कपिलादानतो विष्णोः सायुज्यमधिगच्छति । उद्वासनेऽपि सायुज्यमाप्नुयात् परमात्मनः ॥ इति ।
अत्रतत्तदुपचाराश्रिता न गुणकामाः,नापि द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् * इतिन्यायेन अङ्गे फलश्रुति
* पू० मी० अ० ४। पा० ३ । सू०१ ।
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107