Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
hana Kendra
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
रक्तं कुङ्कुमम् । रक्तचन्दनमित्यन्ये । तथा, आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डुलाः । यवा सिद्धार्थकाश्चैव अष्टाङ्गोघः प्रकीर्तितः॥ आगमे, गन्धपुष्पाक्षतयवकुशाग्रतिलसर्पपैः । सर्वैः सर्वदेवानामर्षोऽयं परिकीर्तितः ॥ इति । अन्यच्च, शङ्के कृत्वा तु पानीयं गन्धष्पुपाक्षतान्वितम् । अर्घ ददाति देवस्य ससागरधराफलम् । ससागरधरादानफलं प्राप्नोतीति शेषः । इक्षुर्मधु घृतं चैव पयो दधि सहैव तु । प्रस्थप्रमाणं वा ग्राह्यं मधुपर्कमिहोच्यते ॥ इक्षुः ऐक्षवम् । एलालवगौशीरं च ककोलं च चतुर्थकम् । आचमनीयं विज्ञेयं यथालाभं प्रगृह्य वा ॥ अथ लानद्रव्यविधिः। गवां शतस्य विषाणां यद्दत्तस्य भवेत्फलम् ॥ घृतप्रस्थेन तद्विष्णोर्भवेत्स्नानान संशयः । नरसिंहपुराणे, क्षीरेण पूर्व कुर्वीत दना पश्चात् घृतेन च ॥ मधुना चाथ खण्डेन क्रमो ज्ञेयो विचक्षणैः । बृहन्नारदीये, प्रस्थमात्रेण पयसो यः स्नापयति केशवम् । कुलायुतायुतयुतो विष्णोः सारिष्टिमाप्नुयात् ।। सार्टिरित्यर्थे सारिष्टिरित्यार्षम् । तदर्थः सौभाग्यं फलम् ।
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107