Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
दुष्कर्मसु प्रयुक्तानि देवताभिर्धृतानि च ॥ स्यूतान्यन्यायलब्धानि न स्युः शस्तानि जातुचित् ।
वाराहे,
नीलीरञ्जितवस्त्रं यो मय मां निवेदयेत् । नवमक्षालितं चैव स चिरं रौरवं वसेत् ||
वस्त्रं कार्पासम् ।
ऊर्णायां पट्टवस्त्रे वा नीलीरागो न दुष्यति । इत्युक्तेः । अथ यज्ञोपवीतम् |
यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा । भवेद्विचतुर्वेदी शुद्धधर्नात्र संशयः ॥ नरसिंहपुराणे,
त्रिवृच्छुकं च पीतं च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्वा वेदान्तगो भवेत् ||
त्रिवृत् नवगुणम् । नन्दिपुराणे,
अलङ्कारं च यो दद्याद्विप्राय च सुराय च । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥ स्वशक्त्या देवदेवेशं भूषणैर्भूषयन्ति ये । हेमजै रत्नजैः शुभ्रैर्मणिमैश्व सुशोभितैः || तेषां फलं शतानन्दो न रुद्रो वासवादयः । जानन्ति मुनयो नैव वर्जयित्वा तु माधवम् ॥ नृसिंहपुराणे, सुवर्णाभरणैर्दिव्यैहर केयूरकुण्डलैः । मुकुटैः कटकाद्यैस्तु यो विष्णुं पूजयेन्नृप । सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107