Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
કર્
वीरमित्रोदयस्य पूजाप्रकाशे
रास्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ स्कान्दे,
तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः । केशवार्थे कलौ ये तु रोपयन्तीह भूतले || किं करिष्यति संरुष्टो यमोऽपि सह किङ्करैः । तुलसीदलैस्तु देवेशः पूजितो येन दुःखहा || मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च । तुलसीदलमात्रस्य कलां नाईन्ति षोडशीम् ॥ पाझे, तुलसीमअरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥ आरोग्य तुलसी वैश्य संपूज्य तद्दलैर्हरिम् । वसन्ति योदमानास्ते यत्र देववतुर्भुजः ॥ सात् गर्जन्ति पुष्पाणि मालत्यादीनि भूरिशः । यावत्र प्राप्यते कृष्णा तुलसी विष्णुवल्लभा ॥ तावन्ति रत्नानि कौस्तुभादीनि भूतले । यावन्न प्राप्यते कृष्णतुलसीपत्रमञ्जरी ॥
पत्रसहिता मञ्जरीति व्युत्पत्तिबलात् मञ्जर्यो पत्रसाहित्यमपेक्षितम् ।
तुलसी कृष्णगौरा च तयाऽभ्यर्च्य जनार्दनम् । नरो याति तनुं त्यक्ता वैष्णवीं शाश्वतीं गतिम् ॥ तथा पाद्मे वृन्दोपाख्याने, सत्वं प्रीतिकरं वाक्यं कोपस्तस्यास्तु तामसः । भावद्वयं हरौ जातं तत्तद्वर्णद्वयं भूत ||
तक्या उन्द्रायाः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107