Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पेषु तुलसीमाहमा ।
तथा, तुलसीकाष्ठसम्भूतं चन्दनं यच्छतो हरेः। नियोति पातकं सर्व पूर्वजन्मशतैः कृतम् ।। यो ददाति हरेनित्यं तुलसीकाष्ठचन्दनम् । युगानि वसते स्वर्गे अनन्तानि नरोत्तम ।। पाने, सर्वेषामपि देवानां तुलसीकाष्ठचन्दनम् । पितृणां च विशेषेण सदाभीष्टं हरेर्यथा ॥ तावत्कस्तूरिकामोदः कर्पूरस्य सुगन्धिता। यावन्न दीयते विष्णोस्तुलसीकाष्ठचन्दनम् ।। तुलसीदललग्नेन चन्दनेन जनार्दनम् । विलेपयति यो नित्यं लभते चिन्तितं फलम् ।। न तेन सदृशो लोके वैष्णवो भुवि विद्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ तुलसीचन्दनालिप्तः कुरुते हरिपूजनम् । पूजितेन दिनैकेन लभते शतवार्षिकम् ॥ पुण्यमिति शेषः। यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम् । न चार्पयति वै विष्णोर्न स भागवतो नरः॥ मृतिकाले तु संप्राप्ते तुलसीतरुचन्दनम् । भवेच्च यस्य देहे तु हरिभूत्वा हरिं व्रजेत् ।।
अथ पुष्पाणि | तत्र तुलसीसमर्पणादिमहिमा । हारीतः, तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरके ।
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107