Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पेषु तुलसीमहिमा । श्यामापि तुलसी विष्णोः पिया गौरी विशेषतः । यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद ॥ तुलसीदलेन देवर्षे प्राप्यते केशवार्चनात् । तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् ।। तस्याहं प्रतिगृह्णामि न पूजां शतवार्षिकीम् । तुलसीद लपूजाया मया वक्तुं न शक्यते ।। अत्यन्तवल्लभा सा हि शालग्रामाभिधे हरौ । नथा, पूर्वजन्मन्यसौ लेभे कृष्णसंयोगमुत्तमम् । अस्या एवहि शापेन माधवो भक्तवत्सलः । असौ वृन्दा । अस्या वृन्दायाः। शालग्रामशिलाभावं प्राप्तश्चित्सुखविग्रहः ।। यथाहि वासुदेवस्य वैकुण्ठो भोगविग्रहः । शालग्रामशिलारूपं स्थावरं भुवि विद्यते ।। सथा लक्ष्म्यैक्यमापना तुलसी भोगविग्रहः । अपरं स्थावरं रूपं भुवि लोकहिताय वै ॥ इदं तु शालग्रामशिलायां फलातिशयार्थम् । यत्तु तुलप्ती प्रति वासुदेववाक्यं स्कान्दे, करवीरप्रसून वा मल्लिका वाथ चम्पकम् । उत्पलं शतपत्रं वा पुष्पेष्वन्यतमं तु वा ।। त्वत्पनरहितं चेत्तु पत्रं वा पुष्पनेव वा । सुवर्णेन कृतं पुष्पं राजतं रत्नमेव वा ॥ मम पादाब्जपूनावागनहे भवति ध्रुवम् । नत तुलसीसद्भावे नाशस्त्यमुचकम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107