Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ १ विष्णुपूजादिफलानि । बिल्वपत्रैश्च सङ्घर्षात् सर्वपापक्षयो भवेत् ।। अङ्गसौरभ्यमायुष्यं सुगन्धामलकाद्भवेत् ॥ लक्ष्मीप्तौभाग्यकान्तीश्च सर्वोषध्यम्बुनाप्नुयात् । पञ्चगव्यब्रह्मकूर्चस्नापनाद्विष्णुमाप्नुयात् । सन्तोष सौख्यमारोग्यं सारूप्यं सप्तजन्मसु ॥ क्षीरेण स्नापिते विष्णौ बजेद्विष्णुपुरं नरः । दना तु स्नापिते विष्णौ रूपी विष्णुपुरं व्रजेत् ॥ रूपी रूपवान् । घृतेन स्नपनात्सर्ववन्धो वैकुण्ठगो भवेत् । मधुना स्नापनाद्विष्णोरमिलोकमवाप्नुयात् ॥ शुद्धोदकेन नपनात् क्षीणपापो हरिं व्रजेत् । मृजलस्नपनाद्विष्णोर्मनःशुद्धिमवाप्नुयात् ।। गन्धर्वलोकमामोति स्नपनाचन्दनांभसा । सुगन्धितोयनपनात् वारुणं लोकमाप्नुयात् ॥ अलक्ष्मीनाशमामोति स्वपनात् पल्लवाम्भसा । सपनात् कुशपुष्पाद्भिर्ब्रह्मलोकमवाप्नुयात् ॥ पुष्पाम्भःस्नपनात् लोकात् सावित्राद्विष्णुमाप्नुयात् । सवितृलोकद्वारा विष्णुं प्राप्नुयादित्यर्थः । फलाम्भः सपनाद्भक्त्या विष्णुलोकमवाप्नुयात् । स्वर्णाम्भः स्नपनात् विष्णोः कौबेरं पदमाप्नुयात् ।। सावित्रं लोकमामोति रत्नाम्भः स्नपनात्तथा । इहलोकाद्विष्णुलोकं कर्पूरागरुवारिणा । चन्द्रलोकाद्विष्णुलोकं वस्त्रदानादवाप्नुयात् । इन्द्रलोकमवानोति सर्वाभरणदानतः ॥ भक्त्या चन्दनदानेन विष्णुलोकमवाप्नुयात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107