Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजादिफलानि ।
लोभाद्देवमाल्यापनयनं च निषिद्धं भाविष्यपुराणे, देवमुल्लुश्चयेद्यस्तु तत्क्षणात्पुष्पलोभतः । पुष्पाणि च सुगन्धीनि पूजको नेतराणि यत् ॥ ब्रह्महत्यामवाप्येह पच्यते शाश्वतीः समाः।
नरके इति शेषः । उल्लुञ्चनमत्र देवदत्तपुष्पादेष्टप्रयोजनाय निर्माल्यापनयनकालात्याक् हरणम् । निर्माल्यापनयनस्य प्रातःकाले विधानात् । देशकालानुरोधेन कालान्तरेपि तत्करणमदुष्टम् । पुष्पलोभत इति दृष्टार्थत्वेन निषेधात् ।
हलायुधः, प्रातः काले सदा कुर्यान्निर्माल्योद्वासनं बुधः । हरेरिति शेषः। वाराहे, निर्माल्यं मद्वपुर्लनं प्रातरेव विवासयेत् । यत्तु गन्धपुष्पादिकं विष्णोः सूर्येऽस्ते नैव धारयेत् । तुलस्या मिश्रितं यच्च दिवारात्रौ न दुष्यति ॥
इति, तत् विगन्धम्लायमानपुष्पपरम् । यत्तु कचिन्मध्याह्ने निर्माल्यापनयनं प्रतीयते तत् प्रातः पूजितस्य पुनर्मध्याह्ने षोडशोपचारादिभिः पूजने क्रियमाणे निर्माल्यापनयनविषयम् । अन्यथा बहुवाक्यबाधापत्तेः ।
पञ्चरात्रे, यः प्रातरुत्थाय कृताभिषेको निर्माल्यमीशस्य निराकरोति। न तस्य दुःखं न दरिद्रता च नाकालमृत्युन चरोगमात्रम्।। ईशस्य हरेः, प्रकरणात् । तथा तत्रैव,
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107