Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजादिफलानि ।
1
तेषां पुण्यं निगदितुं कः समर्थोस्ति भूपते ॥ मृदङ्गपटहनिःसाणाद्यैश्च डिण्डिमैः । सन्तर्प्य देवदेवेशं लभन्ते यत्फलं शृणु ॥ देवस्त्रीशतसंयुक्ताः सर्वकामसमन्विताः । स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपश्चकम् ॥ देवतायतने कुर्वन् राजन् शङ्खस्वनं नरः । सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ॥ तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः । यत्फलं लभते राजन् शृणुष्व गदतो मम ॥ सर्वपापविनिर्मुक्तो विमानशतसङ्कुलः । गीयमानश्च गन्धर्वैर्विष्णुना सह मोदते ॥ ध्यातः स्मृतः पूजितो वा स्तुतो वाथ मुतोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ इति । नृसिंहपुराणेsपि,
नारासिंहगृहे नित्यं यः संमार्जनमाचरेत् । सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥ गोमयेन मृदा तोयैर्यः करोत्यनुलेपनम् । चान्द्रायणफलं प्राप्य विष्णुलोके महीयते ।। निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् नरः पापैः प्रमुच्यते ॥ गोदानफलं प्राप्य यानेनामरशोभिना । नरसिंहपुरं प्राप्य मोदते कालमक्षयम् ॥ आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः । एतावतापि राजेन्द्र सर्वपापाद्विमुच्यते ॥ पट्टासनमथायै च पाद्यमाचमनीयकम् ।
For Private And Personal Use Only
२७

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107