Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे दृष्ट्वा स्पृष्ट्वा नरो देवि सर्वपापैः प्रमुच्यते । शैवं नारायणं शैलं यत्र देशे व्यवस्थितम् ॥ तच्छैवं विष्णुमत्तीर्थ शालग्रामसमुद्भवम् । पूजनीयं प्रयत्नेन तत्र सनिहितावुभौ ॥ येऽर्चयन्ति महाभत्त्या शिवनाभिं नरोत्तमाः। ते यान्ति मन्दिरं शम्भोः सिद्धचारणसेवितम् ।। शिवनाभिं च ये भक्त्या विधिवत्पूजयन्ति वै । गन्धपुष्पोपहारैश्च ते यान्ति शिवसनिधिम् ॥ द्विनाभिः पद्मरूपा चेत् भवेद्धरिहरात्मिका । नाभौ लिङ्गेन युक्ता वा श्वेतामा वै खुरान्विता ॥ शिवनाभीति विख्याता भुक्तिमुक्तिप्रदायिका । यवमात्रं तु गर्च स्यायवार्धं लिङ्गमुच्यते ॥ शिवनाभिरिति ख्यातः त्रिषु लोकेषु दुर्लभः । वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् ।। तस्माद्धरिहरक्षेत्रे पूजयेच्छङ्कराच्युतौ । सा चेच्छिलाशतैः शस्ता चतुर्वर्गफलप्रदा ॥ साक्षान्महेश्वरेणात्र संयुक्तं पूजयेद्धरिम् । पाञ्चजन्याङ्किता या तु पझेन गदया युता ॥ तत्र श्रीः प्रत्यहं तिष्ठेत् सदा सम्पदमादिशेत् । जया च परमा मुद्रा चतुर्वर्गफलप्रदा ॥ एषा चैकेन चिह्नन लाञ्छिता वै प्रशस्यते । सकृदभ्यर्चितो येन देवो योगेश्वरो हरिः॥ दर्शनात्स्पर्शनाच्चैव शालग्रामस्य नित्यशः । निर्दहिष्यति तत्सर्व ज्वालयाग्निरिवेन्धनम् ॥ (?) न तेषामपराधोऽस्ति शालग्रामशिलार्चने । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107