Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शालग्रामपूजाधिकारिनिरूपणम् ।
स्त्रीशूद्राभ्यां करस्पों वज्रादपि सुदुस्सहः । बृहन्नारदीयेपि लिङ्गपरम् । यथोक्तं तत्रैव यदा प्रतिष्ठितं लिङ्ग मन्त्रविद्भिर्यथाविधि । तदाप्रभृति शूद्रश्च योषिद्वापि न संस्पृशेत् ।। इति । विष्णुरपि, स्त्रीणामनुपनीतानां शूद्राणां च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य च ॥ शूद्रो पाऽनुपनीतो वा स्त्रियो वा पतितोऽपि वा । केशवं च शिवं वापि स्पृष्ट्वा नरकमाप्नुयुः ॥
अतश्च स्त्रीशूद्रैरस्पर्शवती पूजा कार्या । तत्पूजामात्रनिषेधे स्कन्दवचनविरोधापत्तेः।
सांप्रदायिकास्तु स्त्रीशूद्रपदमदीक्षितमद्यपस्त्रीशूद्रपरं मन्यमानाः संप्रदायविधिना विष्णुमन्त्रदीक्षितानां सत्स्त्रीशूद्राणामपि स्पर्शवती पूजामिच्छन्ति ।
मद्यपस्तु समासाद्य मम कर्मपरायणः । तस्य पापं प्रवक्ष्यामि शृणु सुन्दरि तत्त्वतः ॥ एकजन्म भवेद्गृध्रचाण्डालः सप्तजन्मसु । इति वाराहोक्तेः । मद्यपोत्र शूद्रः। द्विजातेरेव पूज्योऽहं शुचेरप्यशुचेरपि । इति स्कान्दात् ।
अत्र प्रतिष्ठितमूर्तिलिङ्गापूजा सत्स्त्रीसच्छूद्रैः स्पर्शवत्यपि कार्या। स्पर्शनिषेधस्तु शालग्रामदेवर्षिप्रतिष्ठितमूर्तिलिङ्गस्पर्शनिषेधपर इति शिष्टाः।
स्कन्दपुराणे, शालग्रामशिलायास्तु प्रतिष्ठा नैव विद्यते ।
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107