Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोपयस्य पूजाप्रकाशे
महापूजां तु कृत्वादौ पूजयेत्तां ततो बुधः ॥ बृहदामने, प्रतिष्टादिविधानेन विनैवच स ते हरिः । सदा तत्र शिलामात्रे चक्रचिन्हे वरानने ॥ शालग्रामार्चने भूप नावाहनविसर्जने । येषां नास्ति विधिमन्त्रो न दीक्षा न विधिक्रमः । न तेषामपराधोऽस्ति शालग्रामशिलार्चने ॥ आगम्यागमने पापं तथा विश्वासघातने । तत्सर्व नाशयत्याशु शालग्रामशिलार्चनात् ।। ब्रह्मपुराणे, शालग्रामोद्भवो देवो देवो द्वारवतीभवः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ एकमूतिर्न पूज्यैव गृहिणा द्धिमिच्छवा । अनेकमूर्तिसम्पन्ना सर्वकामफलप्रदा ॥ अनेकमूर्तिकास्तस्मात्पूजयेद्बुद्धिमान् गृही । पूजिते फलमाप्नोति इह लोके परत्रच ।। मूर्तिशब्देन द्वारवत्युद्भवा चक्रशिला । अत एव, चक्राङ्कमिथुनं पूज्यं नैकं चक्राङ्कमर्चयेत् । चक्राङ्कमिथुनात्सार्द्ध शालग्रामं प्रपूजयेत् ।। तत्रैव, धरण्युवाच । देवदेव महादेव सर्वयोगीश्वरेश्वर । चक्रतीर्थस्य माहात्म्यं तत्र जाताऽश्मलक्षणम् ।। वक्तुमर्हस्यशेषेण यद्यनुग्रहभागहम् ।
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107