Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १३ कपिलामा च काचाभा दूर्वाभा रक्तपिङ्गला । एताः शुभाः शिला ग्राह्या मिश्राश्चैव विशेषतः॥ स्थिरासना परिज्ञेया स्वकस्थानसुखप्रदा । वृत्ता सुत्तदा प्रोक्ता फलाकारा फलप्रदा । यवानना च विज्ञेया वाक्सौन्दर्य्यप्रदायिका । (मन्त्रसिद्धिकरी स्निग्धा नित्यश्रीकान्तिदायिका)॥ कीर्तिभोगप्रदा कृष्णा पाण्डुरा पापहारिणी । पीता पुत्रपदा नित्यं लक्ष्मीशान्तिप्रदा तथा । नीला बहनदा ज्ञेया तथा वै कान्तिदायिनी । पुष्टिटद्धिप्रदा श्यामा श्वेता सत्वप्रदायिनी ॥ कपिळाख्या भवेन्मुद्रा ज्ञानेश्वर्यप्रदायिका । कामप्रदा च काचाभा दूर्वाभा पशुदायिनी । रक्ताऽऽरोग्यपदा नित्यं मिश्रा मिश्रफलप्रदा ।। धात्रीफलप्रमाणा या करसम्पिहिताङ्गका । पूजनीया शिलाभावे तत्र जाते द्रुमेऽपि वा ॥ तत्र शालग्रामे । तत्राप्यामलकीतुल्या पूज्या सातीव या भवेत् ।। तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम् । यथायथा शिला सूक्ष्मा तथा चैव वसाम्यहम् ॥ तस्यां मां पूजयेन्नित्यं धर्मकामार्थसिद्धये । एवं ब्रह्माणमुक्त्वा धरणी प्रत्याह । तत्राश्चर्य प्रवक्ष्यामि विशेषं तव सुन्दरि । शैलं लिङ्गाङ्कितं तत्र दृश्यते यत्र कुत्रचित् ॥ पूजयेत्तद्विशेषेण तत्र सन्निहितः शिवः । शिवनाभिरिति ख्यातं शालग्रामोद्भवं तु यत । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107