Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे स्थूला त्वष्टाङ्गुलायामा पूजकस्याङ्गुलेन तु । अधिके तु महास्थूला तां गृही न तु पूजयेत् । अधोमुखी त्वधरास्या ऊर्खास्यापिच निन्दिता ॥ तिर्यक्चक्रान्विता दद्याद्धमणं क्लेशसंयुतम् । क्रूरा रोगप्रदा नित्यं स्फोटा चायुविनाशिनी ।। रूक्षा चोद्वेगदा नित्यं दुःखदारिद्यदायिका । कुरूपा दैन्यदा चैव निष्ठुरा पुण्यनाशिनी ॥ अनास्या मौयंदा चैव कराला भयदायिका । ऐहिकामुष्मिकं हन्ति विकराला स्वभावतः ॥ कपिला पनीहा नित्यं व्यात्तास्या जयनाशिनी । कोटरा पूजकं हन्ति तथा बन्धुविनाशिनी ॥ आसने चलना नित्यं प्रवासस्य प्रदायिनी । भग्ना धनहरा नित्यं महास्थूला व्ययप्रदा ॥ गर्हिताऽपायदा प्रोक्ता कीर्तिदा मुषिरासना । एकचक्रा कुलनी स्यान्मस्तकास्या च पुत्रहा ॥ दर्दुरा कुष्ठदा ज्ञेया बहुचक्रा भयपदा । बहुचिन्ताप्रदा छिद्रा लग्ना चाध्यप्रदा हि सा ॥ अधोगतिपदा ज्ञेया तथैवाधोमुखी तु सा । बहुचक्रान्वयं हन्ति यशोघ्नी बहुरेखिका ॥ पतिचक्रा पति हन्ति बृहच्चका गृहक्षया । अचिह्ना निष्फला ज्ञेया निराशत्वप्रदायिनी ॥ एतत् बहुशालग्रामसद्भावे द्रष्टव्यम् । अलामे तु तत्रैवोक्तम् क्षेत्रे तु वासुदेवोऽस्ति स्थितश्चोपलकुक्षिषु । शालग्रामे विशेषेण हरिस्तत्रैव संस्थितः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107