Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ वीरमित्रोदयस्य पूजाप्रकाशे सततं चार्चयनित्यं हरिदेहसमन्विताम् । ध्यानं पूजां तथा दानमग्निकार्य जपादिकम् ॥ तदने पञ्चकं कुर्यात्तत्सर्व चाक्षयं भवेत् । शालग्रामोद्भवं देवं भावयेदपि यो नरः ॥ सोऽपि याति परं ब्रह्म किंपुनर्यः सदार्चयेत् । कृत्वा पापसहस्राणि शालग्रामं प्रपश्यति ॥ पापपाशाद्विनिर्मुक्तो विष्णुलोकं स गच्छति । तत्रैव, एवं लक्षणसम्पन्ना पारम्पर्यक्रमागता । उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा ॥ फलपुष्पैश्च तत्स्थानं गत्वा तत्र समर्चयेत् । गुरुभिः पूजयित्वाथ कलान्यासाच्च मन्त्रतः॥ गुरुभिः कारयित्वैवं शुभे लग्नेऽनुकूलके । ततो गुरुं समभ्यर्च्य शक्त्या भक्त्या प्रणम्य तम् ॥ पूजयिष्याम्यहं भक्त्या शालग्रामोद्भवं हरिम् । गुरुः शिष्याञ्जलौ दद्याच्छान्तिः शिवमिति ब्रुवन् । गृहीत्वा शिरसा धृत्वा ततः सम्पूजयेत्सदा । शालग्रामे स्वयं गत्वा व्रतैः सह विशेषतः॥ पूर्वाद्रः पूर्वदृष्टां तु दत्वाऽऽराध्य सदक्षिणाम् । द्वितीया तु स्वयं पूज्या सा शिला चोत्तमोत्तमा ॥ क्रयक्रीता परिज्ञेया मध्यमा याचिताऽधमा । व्रती सन् । पूर्वाद्रेः पूर्व प्रथमतो दृष्टां शिलामाराध्य पूजयित्वा सदक्षिणां ब्राह्मणाय दत्वा द्वितीया मूर्तिः स्वयं पूज्या सा सर्वोत्तमेत्यर्थः। अथ त्याज्याः शिला उक्तास्तत्रैव, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107