Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १७
त्याज्यां शिलामतो वच्मि शृणु ब्रह्मन् समासतः । तिर्यक्चक्रा परित्याज्या बद्धचक्रा तथैवच ॥ क्रूरापिच परित्याज्या स्फोटा रूक्षा तथैवच । कुरूपा निष्ठुराऽनास्या कराला विकरालिका ॥ कपिला विषमावर्ता व्यावास्या कोटरा तथा। आसने चलना भमा महास्थूला विगर्हिता ॥ विगर्हितेति मूर्तिनाम । आसने सुषिरं यस्याश्चक्रेणैकेन संयुता। दर्दुरा बहुचक्रा च लग्नचक्राप्यधोमुखी ॥ ददेरा अश्लक्ष्णा। छिद्रा दग्धा सुरक्ता च बृहच्चका विभीषणा। चक्रेणातचक्रा च बृहञ्चका प्रकीर्तिता । बहुरेखासमायुक्ता भग्नचक्रा तथैवच । दीर्घचक्रा परित्याज्या पलिचक्रा विशेषतः॥ मस्तकास्या ह्यचिह्ना च वा ह्येताः सदा बुधैः। क्रूरा दंष्ट्रासमायुक्ता स्फोटा बुबुदसंयुता ॥ अचिरात् शुष्कतां याति यस्यां लिप्तं तु चन्दनम् । कुरूपा कुत्सिताकारा निष्ठुरा निवा स्मृता ॥ स्ववेष्टनतुरीयांशमास्यं यस्याः शुभा हि सा । तस्मादधिकवत्रा च करालेति प्रकीर्तिता ।। तुरीयांशश्चतुर्थाशः। तृतीयांशास्यसंयुक्ता दंष्ट्रया विकरालिका ॥ संवृतास्या परिज्ञेया वेष्टनबष्टभागतः । बष्टभागः षोडशांशः। व्यात्तास्या चाधिका ज्ञेया वृत्ताधिक्ये तु कोटरा ।
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107