Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोपयस्य पूजाप्रकाशे राजती पुत्रदा चैव तथा प्रज्ञाकरी मता ॥ ब्रह्मवर्चस्करी ताम्री तथाऽऽरोग्यप्रदायिनी । रैतिकी कीर्तिदा चैव तथा कान्तिप्रदायिनी ॥ लोही च जयदा ज्ञेया शैलजा भूमिदायिनी । द्रुमजा धान्यदा ज्ञेया मृन्मयी भोगदायिनी ॥ तत्रादौ पूजनाथाय मुख्यं स्थानं मयोच्यते । शालग्रामोद्भवा शस्ता जाता या चक्रतीर्थके ॥ ब्रह्मोवाच । भगवन् देवदेवेश शङ्खचक्रदाधर । संशयं मे समुत्पन्नं छेत्तुमर्हस्यशेषतः ॥ शालग्रामं तु यत्पुण्यं क्षेत्रं त्रैलोक्यविश्रुतम् । तत्र तिष्ठति विश्वात्मा सर्वदेवनमस्कृतः ॥ क्षेत्रोत्पन्नाः स्वयम्बिम्बाः सूक्ष्माः सूक्ष्मतरास्तथा । प्रादुर्भावैश्च विविधैलांछनैश्च समान्विताः ॥ अर्थदाः कामदाश्चैव धर्ममोक्षपदायकाः । शस्ता अशस्ताः किम्भूता एतदाख्यातुमर्हसि ॥ श्रीभगवानुवाच। शृणु ब्रह्मन् प्रवक्ष्यामि शालग्रामे स्थितं हरिम् । हरिस्तत्र स्थितो नित्यं प्रादुर्भावैरनेकधा ॥ लाञ्छनैर्विविधाकारैलाञ्छनं यत्र दृश्यते । चक्राङ्कितं हरेश्चापि शालग्रामस्य लक्षणम् ।। यथायोग्यं विचार्यैव ग्रहीतव्यं प्रयत्नतः । आदौ शिलां परीक्षेत ग्राखाग्राह्यविभागतः ।। स्थिरासना सुवृत्ता च फलाकारा यवानना । कृष्णा च पाण्डुरा पीता नीला श्यामाथ शुक्लका ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107