Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषाः ।
तथा, विप्राणां रूपमास्थाय प्रचरन्तीह देवताः। पूज्यन्ते ब्राह्मणालाभे प्रतिमादिषु कुत्र चित् ।। 'ब्राह्मणो वै सर्वा देवता' इतिश्रुतेाह्मणे पूजा अतिप्रशस्ता । भारते सर्वदेवताधारत्वकथनाच्च । अत एव श्रावणद्वादशीव्रतविशेषे ब्राह्मणादेः पूजाधारता श्रूयते
यथा कल्पतरौ ब्रह्मपुराणे, प्रयागादिषु तीर्थेषु नदीनां सङ्गमेषु च । कृत्वा स्नानं तु विधिना हृषीकेशं प्रपूजयेत् ।। जले स्थलेऽम्बरे मूर्ती कुम्भे वा कमलोपरि । वह्नौ विप्रे गुरौ वापि पितर्यथ च मातरि ॥ आहृया ऽऽसनपुण्याहस्वागतैरथ विस्तरैः । पाद्यार्घपुष्पधूपैश्च दीपालङ्कारचामरैः ॥
इत्यादि । कुम्भे दुर्गादिपूजा पुराणोक्ता । उत्सवादिषु कुम्भे सर्वदेवान् पूजयन्ति । कमलापरि रेखादिना कमलाकारवति पात्रे सर्वदेवपूजा आगमादिप्रतिद्धा । भूमिजलाकाशपतिमाः सर्वदेवानाम् । विष्णोरकाशिलाशालग्रामशिले । शिवस्य लिङ्गम् । दुर्गायाः पुस्तकशूलखड्गाः । विष्णुपूजा शालग्रामे महाफला । शिवपूजा लिङ्गे महाफला । शालग्रामे सर्वेपि देवाः पूज्या इति शिष्टाः । 'न तु केवलभूतले' इतिवचनात् पूजा केवलभूमौ सति सम्भवे न कार्या । गृहस्थेन तु शिवपूजा जले न कार्येत्यागमिकाः।
श्रीभागवते भगवद्वाक्यम् , सूर्योऽग्निाह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि तत्र पूजापदानि ये ॥
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107