Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 16
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 65 तुदादिर्न धातुगणः, किं तहि ? भिन्न इति, तेन बुधादीना- तीर्यतेऽनेनास्मिन् वा- तितिर:- संक्रमः । भृश् भर्जने च, 40 मिति लिङ्गपरिणामस्तु ज्ञेयः, शिवः, तुदादीनां यथासंभवं भूर्यते- संचीयते- भुर्भुर:- संचयः । शृश् हिंसायाम, कारकविधिः । विष्लूकी व्याप्ती, वेवेष्टि- विष- प्राणहरं शीर्यते समंतात्- शिशिर:- पुञ्जः ।।१०॥ द्रव्यम् । गुहौग संवरणे, गृहति- गुहः- स्कन्दः, गुहा- पृ-पलिभ्यां टित् पिप् च पूर्वस्य ॥११॥ 5 पर्वतैकदेशः ॥५॥ आभ्यां टिदः प्रत्ययो भवति, अनयोश्च सरूपे द्वे रूपे विन्देर्नलुक् च ॥६॥ भवतः, पूर्वस्य च स्थाने 'पिप्' इत्यादेशो भवति । 45 विन्देः कित् अःप्रत्ययो भवति, तत्संनियोगे नस्य लुक | पृश् पालन-पूरणयोः, पृणाति छायया-पिप्परी- वृक्षच । विदु अवयवे, विद:- गोत्रकृद् वृक्षजातिश्च ॥६॥ | | जातिः । पल गतौ, पलत्यातुरं- पिप्पली- औषधजातिः । कृगो द्वे च ॥७॥ टित्करणं ङ्यर्थम् ॥११॥ 10 करोते: कित् अः प्रत्ययो भवति, अस्य च धातो रूपे | क्रमि-मथिभ्यां चन्-मनौ च ॥१२॥ भवतः । डुकृग् करणे, चक्रं- रथाङ्गम्, आयुधं च ।।७।। आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, 50 कनि-गदि-मनेः सरूपे ॥॥ पूर्वस्य च स्थाने यथासंख्यं 'चन्-मन्' इत्यादेशौ भवतः । _ किदिति निवृत्तम्, एभ्योऽकार: प्रत्ययो भवति, एषां च क्रम पादविक्षेपे, कामति सुखमनेनास्मिन् वा- चंक्रमः सरूपे- समानरूपे द्वे उक्ती भवतः । कनै दीप्ति-कान्ति- संक्रमः। मथे विलोडने, मथति चित्तं रागिणां- मन्मथ:15 गतिषु, कनति-दीप्यते- कङ्कन:- कान्तः । गद व्यक्तायां कामः ॥१२॥ वाचि, गदति-अव्यक्तं वदति, गद्यते-अव्यक्तं कथ्यते वा- गमेर्जम् च वा ॥१३॥ गद्गदः- अव्यक्तवाक्, गद्गदम्- अव्यक्तं वचनम् । गमेरः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य मनिच ज्ञाने, मन्मन:-अविस्पष्टवाक् । सरूपग्रहणं "व्यञ्जन च 'जम्' इत्यादेशो वा भवति । गम्लुं गतौ, गच्छतिस्यानादेलुक" [४.१.४४.] इत्यादिकार्यनिवृत्त्यर्थम् ।।८।। पादविहरणं करोति- जङ्गमः-चरः, गच्छत्यमाध्यस्थ्य20 ऋतष्टित् ॥६॥ मिति- गङ्गमः- चपल: ॥१३॥ . ऋकारान्ताद् धातोरकारः प्रत्ययो भवति, स च बहुलं अदुपान्त्य ऋभ्यामश्चान्तः ॥१४॥ 60 'टिंत्, धातोश्च सरूपे द्वे रूपे भवतः। दश विदारणे, दीर्यते भिद्यतेऽनेन श्रोत्रमिति- दर्दर:- वाद्य विशेषः, पर्वतश्च, अकारोपान्त्याद् ऋकारान्ताच्च धातोरः प्रत्ययो भवति, दर्दरी- सस्यलुण्टि: । कृत् विक्षेपे, कर्कर:- क्षुद्राश्मा, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्तोऽकारो भवति । 25 कर्करी- गलन्तिका । वगश् वरणे, वर्वरः- म्लेच्छजाति:, पल फल शल गतो, शलशल: । सल गतौ । सलसलः । वर्वरी- केशविशेषः । भृश, भरणे, भर्भर:- छद्मवान्, भ हल विलेखने, हलहलः । कलि शब्द-संख्यानयोः, कलकलः। भरी- श्रीः । जष्च जरसि, जर्जर:- अदृढ़ः, जर्जरी मलि धारणे, मलमल:। घटिष् चेष्टायाम, घटघट: । वद 65 स्त्री । अषच जरसि, झझर:- वाद्य विशेषः, झझरी व्यक्तायां वाचि, वदवदः । पदिच गती, पदपदः । ऋदन्तः । झल्लरिका । गत् निगरणे, गर्गर:- राजर्षित गर्गरी- डुकूग् करणे, करकरः। मृत प्राणत्यागे, मरमरः । हत् 30 महाकुम्भः । मृश् हिंसायाम्, मर्मर:- शुष्कपत्रप्रकरः, आदरे, दरदरः । संगती, सरसरः । वृग्ट् वरणे, वरवरः । तद्धर्माऽन्योऽपि, क्षोदासहिष्णुर्मर्मरोदानवश्च । 'मर्मरायां अनुकरणशब्दा एते ॥१४॥ दूर्वायाम्' इत्यत्र टिस्वेऽपि डीनं भवति बहुलाधिकारात् । मषि-मसेर्वा ॥१५॥ तत एव च ऋकारान्तादपि- घं सेचने, घर्घर:- सघोषो- आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, व्यक्तवाक्, घर्घरी- किंङ्कणिका ॥६॥ पूर्वस्य चान्तोऽकारो वा भवति । मष हिंसायाम्, मषमषः, 35 किच्च ॥१०॥ मष्मषः । मसँच परिमाणे, मसमसः, मस्मसः ॥१५॥ ऋकारान्ताद्धातोर्यथादर्शनं किदकारः प्रत्ययो भवति, ह-स-फलि-कषेरा च ॥१६॥ धातोश्व सरूपे द्वे रूपे भवतः। मश हिंसायाम, मर्यते- एभ्योऽ:प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य 75 ऽनेनेति- मुर्मुर:- ज्वलदङ्गारचूर्णम् । पशु पालन-पूरणयोः, चान्त आकारो भवति । हूंग हरणे, हरति- नयति शपूर्यते जलाधातेन- पुर्पुर:-- फेनः । तृ प्लवन-तरणयोः, स्त्राण्यस्खलन् लक्ष्यं- हराहर:- योग्याचार्यः । सं गतो, Aho! Shrutgyanam 70

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132