Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 54
________________ ४० स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ पिण्डाल:- कन्दजातिः । टुनदु समृद्धी, नन्दालः- राजा । द अव्यक्त शब्दे, नदाल:- नादवान् । शक्लूंट् शक्ती, शकाला:- जनपदः, मूर्खधनी च || ४७५ || कुल- पिलि विशि- बिडि मृणि- कुणि-पी- प्रीभ्यः कित् ॥४७६ ॥ 45 मुरलोरल - विरल- केरल - कपिञ्जल - कज्जलेज्जल5 कोमल- भूमल- सिंहल - काहल- शूकल- पाकल - युगल | भगल - विदल- कुन्तलोत्पलादयः ॥ ४७४ ॥ एभ्यः किद् आल: प्रत्ययो भवति । कुल बन्धुसंस्त्यानयो:, कुलाल:- कुम्भकारः । पिलण्-क्षेपे, पिलालं- श्लिष्टम् । विशंत् प्रवेशने, विशालं विस्तीर्णम् । बिड आक्रोशे, बिडाल : - मार्जारः । मृणत् हिंसायाम्, मृणालं - बिसम् । कुणत् शब्दोपकरणयोः, कुणाल:- कृतमाल:, कटविशेषश्च, 50 कुणालं - नगरं कठिनं च । पीच पाने, पियालः- वृक्षः, पियालं - शाकं वीरुच्च । प्रीङ्च् प्रीतौ प्रियाल : - पियाल: ।।४७६ ॥ | एते अलप्रत्ययान्ता निपात्यन्ते । मुर्व्ययर्व लोपः किञ्च, मुरलाः- जनपदः । उरल: - उत्कटः । विपूर्वाद्रमेडिञ्च विरल : - असंहृतः । किरः केर च केरला - जनपद: । 10 कम्पेरितो नलोपश्च कपिञ्जल:- गौरतित्तिरिः । कषी षो ऽन्तो जश्च कज्जलं - मषी, इजल:- वृक्षविशेषः । कमेरत ओच्च कोमलं - मृदु । भ्रमेर्भम् च भृमलः - वायुः, कृमिजातिश्च भृमलं-चक्रम् । हिंसेरायन्त विपर्यश्व, सिंहला - जनपदः । कणेर्हो दीर्घश्व, काहलः - अव्यक्तवाक्, 15 काहला - वाद्यविशेषः । शकेरूच्चास्य, पचेः पाक् च, पाकल:- हस्तिज्वरः युजेः किद् ग च युगलं - युग्मम् । भातेर्गोऽन्तो ह्रस्वश्च भगल:- मुनिः । विन्देर्नलोपश्च विदलं - वेणुदलम् । कनेरत उत् तोऽन्तश्च, कुन्तला - जनपदः, केशाश्र्व । उन्पूर्वात् पिबते ह्रस्वश्व, 20 उत्पलं - पद्मम् । आदिग्रह्णात् सुवर्चलामुद्गलादयो भवन्ति शूकल: - अश्वाधमः । । ।।४७४ ।। 25 स्थो वा ||४७३|| तिष्ठते: अलः प्रत्ययो भवति स च डिद्वा भवति । स्थलं - प्रदेशविशेषः । स्थालं - भाजनम् ||४७३|| एभ्य आलः प्रत्ययो भवति । ऋक् गतौ, आरालंवक्रम् | डुकूंग् करणे, कर लम्-उच्चम् । मृतु प्राणत्यागे, मराल:- हंसः, महांश्च । वृग्ट् वरणे, वराल:- वदान्यः । तनूयी विस्तारे, तनालं - जलाशयः । तमूच् काङ्क्षायाम्. तमाल:-वृक्षः, ब्यालश्च । चषी भक्षणे, चषालं यूपशिरसि 30 द्रव्यम् । चप सान्त्वने, चपाल - यज्ञद्रव्यम् । कपिः सौत्रः 40 ऋ -कृ- मृ-वृ-तनि-तमि चषि चपि कपि-कोलि-पलि बलि - पश्चिमङ्गि-गण्डि मण्डि - चण्डि तण्डि- पिण्डि - नन्दि नदि- शकिभ्य आलः ॥ ४७५ ।। । कपालं- घटाद्यवयवः, शिरोऽस्थि च । कील बन्धे, कीलालमद्यं, जलम् असृक् च । पल गतौ, पलालम् - अकणो व्रीह्यादिः । बल प्राणनधान्यावरोधयोः बलाल:- वायुः पत्रुङ् व्यक्तीकरणे, पञ्चाल :- ऋषिः, राजा च पञ्चाला 35 जनपद: । मगु गतौ, मङ्गाल: - देश: । गडु वदनैकदेशे, गण्डाल:- मत्तहस्ती । मडु भूषायाम्, मण्डालः - ऋषिः राजा च । चडु कोपे, चण्डाल:- श्वपचः । अकृतज्ञमकार्यज्ञ दीर्घ रोषमनार्जवम् । भजेः कगौ च ॥ ४७७॥ भजी सेवायाम् इत्यस्मात् किद् आलः प्रत्ययो भवति, 55 कौ चान्तादेशौ भवतः । भकालं भगालम् उभयं - कपालम् ।।४७७।। चतुरो विद्धि चण्डालान् जन्मना चेति पञ्चमम् ||१|| तडुङ् आघाते, तण्डाल:- क्षुपः । पिडुङ् सङ्घाते, सर्तेर्गोऽन्तश्च ॥ ४७८ ॥ सृ गतौ इत्यस्मात् किद् आल: प्रत्ययो भवति, गश्चान्तः । सृगालः - क्रोष्टा ॥१४७८|| 60 पति- कृ-लुभ्यो णित् ॥ ४७६ ॥ एभ्यो णिद् आल: प्रत्ययो भवति । पत्लृ गतौ पातालंरसातलम् । डुकंग करणे, कारालं- लेपद्रव्यम् । लुग्श् छेदने, लावाल:- उद्दन्तः || ४७६ ॥ चात्वाल- कङ्काल- हिन्ताल- वेताल- जम्बाल - 65 शब्दाल- ममाप्तालादयः ||४८० ॥ एते आलप्रत्ययान्ता निपात्यन्ते । चतेर्वोन्तो दीर्घश्च । चात्वालः - यज्ञगर्तः । कचेः स्वरान्नोऽन्तः कश्श्र्च, कङ्कालःकलेवरम् । हिंसेस्तश्व हिन्ताल:- वृक्षविशेषः । वियस्तोऽन्तो गुणश्च, वेताल :- रजनीचरविशेषः । जनेर्वोऽन्तश्च, जम्बाल:- 70 कर्दमः - शैवलं च । शमेर्ऋबेर्वा शब्दभावश्च, शब्दालःशब्दनशीलः । मवेर्वलोपो माप्तश्चान्तः मतिः स्नेहःपुत्रादिषु स्नेहबन्धनं च । आदिशब्दाच्चक्रवालकरवालालवालादयो भवन्ति ॥ ४७०। कल्यनि-महि-द्रमि-जटि भटि कुटि - चण्डि - शण्डि- 75 तुण्डि - पिण्ड भू-कु-किभ्य इलः ॥४८१ ॥ एभ्य इल: प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलिलं - गहनं, पापम्, आत्माधिष्ठितं च शुक्रार्तवम् । अनक् प्राणने, अनिल:- वायुः । मह पूजायाम्, महिला - स्त्री । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132