Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 90
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 45 इति ह्रस्वः । बाहुलकाद्दीर्घत्वे छादि:-उभयं गृहच्छादनम् । धान्ये सौत्रः, धनु:-चापम् । मनिच ज्ञाने, मनुः-प्रजापतिः । ऊछ दृपी दीप्ति-देवनयोः, छदि:-वमनम् ।।६८६।। ग्रन्थश् संदर्भे, ग्रन्थुः-ग्रन्थः । पृश् पालन-पूरणयोः, परु:बंहि-वृ हेर्नलुक् च ॥६ ॥ पर्व, समुद्रः, धर्मश्च । तपं संतापे, तपु:-त्रपु, शत्रु: भास्करः, अग्नि:, कृच्छादि च । त्रपौषि लजायाम्, त्रपुःआभ्याम् इस् प्रत्ययो भवति, नकारस्य च लुक् अपु । डुवपी बीजसंताने, वपुः-शरीरम्, लावण्यं, तेजश्च । 40 5 भवति । बहक वद्धौ, बहिः-अनभ्यन्तरे, वह शब्दे च, यजी देवपूजा-संगति-करणदानेषु, यजु:-अच्छन्दा श्रुतिः, बहिः, शिखी, दर्भश्च 160|| यज्ञोत्सवश्च । अदक् भक्षणे, प्रपूर्वः, प्रादुः-प्राकाश्येद्युतेरादेश्च जः ॥११॥ उत्पत्तौ च । प्रादुर्बभूव । प्रादुरासीत् । टुवेपङ् चलने, द्युति दीप्तौ, इत्यस्माद् इस प्रत्ययो भवति, धात्वादेश्च वेपुः-वेपथुः ॥६६७|| वर्णस्य जकारो भवति । ज्योति:-तेजः, सूर्यः, अग्निः, इणो णित् ॥६EET 10 तारका च ॥६६१|| इणं गतो, इत्यस्माद् णिद् उस् प्रत्ययो भवति । सहेर्घ च ॥ २॥ आयु:-जीवितम् । जटापूर्वादपि जटायु:-अरुणात्मजः । तं षहि मर्षणे, इत्यस्माद् इस् प्रत्ययो भवति, धकारश्चा- नोलजीमूतनिकाशवर्ण, स पाण्डुरोरस्कमुदारधैर्यम् । ददर्श न्तादेशो भवति । सधिः-सत्त्वम्, भूमिः, संयोगः, सहिष्ण:, । लङ्काधिपतिः पृथिव्यां, जटायुषं शान्तमिवाग्निदाहम् अग्निः, अनड्वांश्च ॥६६२|| |६|| ___50 15 पस्थोऽतन्श्च ॥६६॥ दुडित् ॥६६॥ पां पाने, इत्यस्माद् इस् प्रत्ययो भवति, थकारश्चान्तो । दुषंच वकृत्ये, इत्यस्माद् डिद् उस् प्रत्ययो भवति । भवति । पाथिः-पानं, नदी, आदित्यः, ज्योतिः, स्वर्गलोकश्च | दुः-निन्दायाम्, दुष्पुरुषः ।।६६६il ॥६६३॥ मुहि-मिथ्यादेः कित् ॥१०००॥ नियो डित् ॥४॥ आभ्यां किदुस् प्रत्ययो भवति । मुहीच वैचित्ये, मुहुः- 55 20 णींग प्रापणे, इत्यस्माद् डिद् इस् प्रत्ययो भवति । कालावृत्ति: मिथग मेघाहिंसयोः, मिथुः-संगमः । आदिनिश्चिनोति निरुपसर्गोऽयं पृथग्भावे ||६६४|| ग्रहणादन्येभ्योऽपि भवति ॥१०००। अवेणित् ॥६६॥ चक्षेः शिवा ॥१००१॥ अव रक्षणादौ, इत्यस्माद् णिद् इस् प्रत्ययो भवति ।। चक्षिक व्यकायां वाचि, इत्यस्मात् किद् उस् प्रत्ययो आवि:-प्राकाश्य, आविरभूत आविष्करोति ॥६६५ भवति स च शिक्षा भवनि। चक्ष भवति, स च शिद्वा भवति । चक्षुः, परिचक्षुः, अवचक्षुः, 60 25 तु-भू-स्तुभ्यः कित् ॥६६॥ अवसचक्षुः, अचक्षुः, अवख्युः। बाहुलकाद् द्विवचने सचएभ्यः किद् इस् प्रत्ययो भवति । तुक वृत्त्यादी, तुवि:- | चक्षुः, विचख्युः ।।१००१।। समुद्रः, सरित्, विवस्वान्, प्रभुसंयोगश्च । भू सत्तायाम्, १००२॥ भ्रविः-क्रतुः, समुद्रः, सरित, विवस्वाश्च । ष्टुग्क स्तुती, पांक रक्षणे, इत्यस्माद् डिम्सः प्रत्ययो भवति । स्तुविः-स्तोता, यज्ञश्च ॥६६॥ पुमान्-पुरुषः, पुमांसौ, पुमांसः । उकार उदित्कार्यार्थः 65 30 रुति-जनि-तनि-धनि- मनि-ग्रन्थि-प-तपि-त्रपि- ॥१००२।। वपि-यजि-प्रादि-वेपिभ्य उस् ॥६६७॥ न्युभ्यामश्वेः ककार्कसष्टावच्च ॥१००३॥ एभ्य उस् प्रत्ययो भवति । रुदक् अश्रुविमोचने, रोदु:- न्युभ्यां परादञ्चू गतो, इत्यस्मात् कित: अ आ ऐस् अश्रुनिपातः । ऋक् गतौ, अरु:-व्रणः, आदित्यः, प्राणः, इत्येते प्रत्यया भवन्ति, ते च टावत्-टायामिव एषु कार्य समुद्रश्च । जनचि प्रादुर्भावः, जनुः, अपत्यं, पिता, माता, | भवतीत्यर्थः। तेन अच्च प्राग्दीर्घश्च इति भवति । नीचम्, 70 36 जन्म, प्राणी च । तनूयी विस्तारे, तनुः, शरीरम् । धन उच्चम् । नीचा, उच्चा । नीचैः, उच्चैः प्रसिद्धार्था एते । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132