Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya,
Publisher: Lavanyasurishwar Gyanmandir
View full book text
________________
३७
है अथ पञ्चमाध्यायसूचिता गणाः ।
छत्र ६॥
[१] "पार्थादिभ्यः शीङः" ५-१-१३५, पार्धादिगणः- | त्यरिव्रणा शक्तिः, जारभरा, कन्यावरः, रघूद्वहः, ___पावं, पृष्ठ, उदर, दिग्धसह, इति ४||
रसावहः, एष्वणं बाधते । बहुवचनमाकृतिगणार्थम् ,
तेन- नदी, भषी, प्लुवी, गरी, चरी, तरी, दरी, [२] "ऊर्ध्वादिभ्यः कर्तुः" ५-१-३६, ऊर्ध्वादिगणः
स्तरी, सूदी, देवी, सेवी, चोरी, गोही, एतेऽजन्ता ऊर्ध्व, उत्तान, अवमूर्ध्वः, इति ३॥
गौराही वेदितव्याः ।३५॥ [३] "भिदादयः" ५-३-१०८, भिदादिगण:
[५] "आयुधादिभ्यो धृगोऽदण्डादे:" ५-१-६४, आयुधाभिदा विदारणम्, छिदा द्वैधीकरणम्, विदा विचा
दिगण:रणा, मृजा शरीरसंस्कार:, क्षिया प्रेरणम्, दया
धनुर्धरः, भूधरः, जलधरः, विषधरः, शशधरः, अनुकम्पा, रुजा रोग:, चुरा चौर्यम्, पृच्छा प्रश्नः, विद्याधरः, श्रीधरः, जटाधरः, पयोधरः ६। बहुएतेऽर्थविशेषे; अन्यत्र-भित्तिः कौत्यम्, छित्तिश्चौ- __वचनाद यथादर्शनमन्येभ्यो भवति ।। र्यादिकरणाद् राजापराधः, इत्यादि । तथा ऋ-कृ
| [६] दण्डादिगणः- दण्ड, कुण्ड, काण्ड, कर्ण, सूत्र, ह-धू-तुभ्यः संज्ञायां वृद्धिश्च- आरा शस्त्री, ऋतिरन्या; कारा गुप्तिः, कृतिरन्या; हारो मानं, हृति
७] "नन्द्यादिभ्योऽनः" ५-१-५२, नन्द्यादयो नन्दनरन्या; धारा प्रपातः खड्गादेर्वा, धृतिरन्या; तारा
रमणेत्यादि-नामगणशब्देभ्योऽपोद्धृत्य वेदितव्याः, स ज्योति:, तीणिरन्या । तथा गुहि-कुहि-वशि-वपि
च सप्रत्ययपाठो विशिष्टविषयार्थी रूपनिग्रहणार्थश्च । तुलि-क्षपि-क्षिभ्यश्च संज्ञायाम्- गुहा पर्वतकन्दरा
नन्धादिगण:ओषधिश्च, गूढिरन्या; कुहा नाम नदी, कुहना
नन्दि-वाशि-मदि-दुषि-साधि-वधि-शोभि-रोचिभ्यो अन्या; वशा स्नेहनद्रव्यं धातुविशेषश्च, उष्टिरन्या;
ण्यन्तेभ्य: संज्ञायाम्- नन्दनः, वाशनः, मदन:, वपा मेदोविशेष:, उप्तिरन्या; एवं-तुला उन्मानम्,
दूषणः, साधन:, वर्धनः, शोभन:, रोचनः। सहिक्षया रात्रिः, क्षिया आचारभ्रंशः। तथा संज्ञायामेव
रमि-दमि-रुचि-कृति-तपि-तृदि-दहि-यु-पू-लुभ्यः संरिखि-लिखि-शुभि-सिधि-मिधि-गुधिभ्यो गुणश्च
ज्ञायामेवाण्यन्तेभ्यः- सहते सहनः, एवं- रमणः, रिखिलिखेः समानार्थः सौत्रो धातुः, रेखा राजिः,
दमनः, विरोचनः, विकर्तनः, तपनः, प्रतर्दनः, लेखा सैव, शोभा कान्तिः, सेधा सत्त्वम् , मेधा
दहनः, यवनः, पवनः, लवणः, निपातनाणत्वम् । बुद्धिः, गोधा प्राणिविशेषो दोस्त्राणं च ।२७।
सम: क्रन्दि-कृषि-हृषिभ्यः संज्ञायामेव- संक्रन्दनः. भिदादिराकृतिगणस्तेन चूडेत्यादि सिद्धम् ।।
संकर्षणः, संहर्षणः । कर्मणो दमि-अदि-नाशि[४] “लिहादिभ्यः" ५-१-५०, लिहादिगण:
सूदिभ्यः- सर्वदमनः, जनार्दनः, वित्तनाशनः, मधुलेहः, शेषः, सेवः, देवः, मेघः, देहः, प्ररोहः, सूदनः; असंज्ञायामपि- रिपुदमनः, कुलदमनः, परान्यग्रोधः, कोपः, गोपः, सर्पः, नर्तः, दर्शः, एषु र्दनः, रोगनाशनः, अरिसूदनः । नदि-भीषि-भूषिनाम्युपान्त्यलक्षणं कं दृशेस्तु वा शं बाधते ।
दृपि-जल्पिभ्य:- नर्दयति नर्दनः, बिभीषयते बिभीअनिमिष इति बहलाधिकारात कोऽपि भवति ।
षण:, भूषयति भूषणः, दृप्यति दर्पण:, जल्पति श्वपचः पारावत: कद्वदः, यद्वदः, अरीन् व्रणयती
जल्पनः ॥३१॥
Aho! Shrutgyanam

Page Navigation
1 ... 127 128 129 130 131 132