Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 131
________________ ३९ नष्टिः; युजे:- युक्, युक्तिः, ज्वरे:- जू:, जूतिः; टुवमू, भ्रमू, क्षर, चल, जल, टल, टुल, ष्ठल, हल, त्वरे:- तूः, तूर्तिः; अवतेः-ऊः, ऊतिः; स्रिवेः- णल, बल, पुल, कुल, पल, फल, शल, हुल, कुश, स्रः, स्रतिः; भवते:- भूः, भूति:; नौते:- नुत्, नुतिः; | कस, रहं, रमि, षहि ३१ वृत् ज्वलादिः । शके:- शक्, शक्तिः १६।। | [२२] "ग्रहादिभ्यो णिन्" ५-१-५३, ग्रहादिगणः[१८] "व्यतिहारेऽनीहादिभ्यो नः" ५-३-११६, ईहा ग्राही, स्थायी, उपस्थायी, मन्त्री, संमर्दी, उपावादिगण: भ्यां रुध:- उपरोधी, अवरोधी, अपराध:व्यतीहा, व्यतीक्षा, व्यतिपृच्छा, व्यवहृतिः ४। अपराधी, उदः सहि-दहि (सि]-भासिभ्य:- उत्साही, व्यत्युक्षेत्यप्येके ॥ उहाही [सो], उद्धासी, नः श्र-शी-विश-वस-वप[१६] "ब्रह्मादिभ्यः" ५-१-८५, ब्रह्मादिगण: रक्षिभ्यः- निश्रावी, निशायी, निवेशी, निवासी, ब्रह्म, कृत, शत्रु, वृत्र, भ्रूण, बाल, शश, गो ८। निवापी, निरक्षी, नो व्याहु-संव्याहृ-संव्यवहबहुवचनाद् यथादर्शनमन्येऽपि ब्रह्मादिषु द्रष्टव्याः ।। याचि-व्रज-वद-वसिम्य:- अव्याहारी, असंव्याहारी, असंव्यवहारी, अयाची, अव्राजी, अवादी, अवासी, [२०] "क्ल शादिभ्योऽपात्" ५-१-८१, शादिगण: नत्रः स्वरान्तादचित्तवत्कर्तृ कात्- अकारी धर्मस्य क्लेश, तमस्, दुःख, ज्वर, दर्प, दोष, रोग, वात बालातपः, अहारी शीतस्य शिशिरः, व्यभिभ्यां पित्त-कफ, विषाग्निदपं । बहुवचनाद् यथादर्शन भुवोऽतीते- विभावी, अभिभावी, विपरिभ्यां भुवो मन्येऽपि ।। ह्रस्वश्च वा- विभावी, विभवी, परिभावी, परि[२१] "वा ज्वलादि०" ५-१.६२, ज्वलादिगणः भवी, वेः शीङ-लिगो देशे हस्वश्च- विशयी ज्वल, कुच, पत्लु, पथे, क्वथे, मथे, षद्लु, बुध, विषयी च प्रदेशः ३४१ ग्रहादिराकृतिगणः ॥ इति पञ्चमाध्यायगता गणाः॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 129 130 131 132