Book Title: Unadigana Vivrutti
Author(s): Hemchandracharya, 
Publisher: Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 89
________________ 5 10 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 15 विधेर्वा ॥७२॥ विधत् विधाने, इत्यस्माद् अस् प्रत्ययो भवति, स च fear भवति । वेधाः - विद्वान्, सर्ववित्, प्रजापतिश्च । विधा :- स एव ॥ ७२ ॥ नुवो धयादिः ॥ १७३॥ त् स्तवने इत्यस्माद् धकारादिस्थकारादिश्च कि अस् प्रत्ययो भवति । नूधा नूथाश्व-सूतमागधी । घादी गुणमिच्छन्त्येके । नोधाः ऋषिः, ऋत्विक् ॥१७३॥ वयः पयः पुरोरेतोभ्यो धागः ॥ ६७४ || एभ्यः पराद् डुधांग्क् धारणे, इत्यस्मात् किद् अस् प्रत्ययो भवति । वयोधा: - युवा, चन्द्रः, प्राणी च । पयोधाःपर्जन्य: । पुरोधाः - पुरोहितः, उपाध्यायश्च । रेतोधाः जनकः ||६७४ ।। नत्र हेरेधौ च ॥७५॥ नव् पूर्वाद् ईहि चेष्टायाम्, इत्यस्माद् अस् प्रत्ययो भवति, अस्य च एह एध इत्यादेशौ भवतः । अनेहा : - काल:, इन्द्रः, चन्द्रश्च । अनेधा: - अग्नि, वायु ।।७५।। विहायस् - सुमनस्- पुरुदंशस्- पुरुरवो ऽङ्गिरसः ।।६७६॥ एतेऽस् प्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजही तेव 20 योऽन्तश्च । विजहातीति, विहायः - आकाशम् । विजिहीत इति विहायाः - पक्षी | सुपूर्वान्माने र्हस्वश्च । सुष्ठु मानयन्ति मन्यन्ते वा सुमनस - पुष्पाणि । पुरुं दशतीति पुरुदंशा:इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्व, पुरु रौति पुरूरवाः- राजा, यमुवंशी चकमे । अङ्गेरिरोऽन्तव । अङ्गतीति-अङ्गिराः25 ऋषिः ॥ २७६ ॥ पातेजस्थसौ ॥७७॥ पां रक्षणे, इत्यस्माद् जस् थस् इत्येतौ प्रत्ययौ भवतः । पाज:- बलम् । पाथ:- उदकम्, अन्न च ।। ६७७।। स्रुरीभ्यां तस् ॥७८॥ 39 आभ्यां तस् प्रत्ययो भवति । स्रं गतौ स्रोत:-निर्भरणम्. सुष्ठु स्रवतीति सुस्रोताः । रींश् गति-रेषणयोः, रेतःशुक्रम् ||६७८ || ७५ रिपी विरेचने, इत्यस्माद् नस् प्रत्ययो भवति, अस्य च ककारोऽन्तादेशो भवति । रेक्णः पापं धनं च ॥ ८० ॥ री-वृभ्यां पस् ॥ ६८१ ॥ आस्यां पस् प्रत्ययो भवति । रींश् गति-रेषणयो:, रेप:- 40 पापम् । वृग्ट् वरणे, वर्ष : - रूपम् ॥ ६८१ ॥ शीङः फश्च ॥ ६८२ ॥ शीङ्कु स्वप्ने, इत्यस्मात् फस् चकारात् पस् प्रत्ययो भवति । शेफः, शेपच मेण्ढम् ॥१८२॥ पचि वचिभ्यां स ॥१८३॥ आभ्यां स् प्रत्ययो भवति । डुपचष् पाके, पक्ष:चक्रम्, इन्धनं च । वचंकू भाषणे, वक्षः - उरः शरीरं च ।।६८३|| वष्टे : कनस् || ६८५।। वशक् कान्तो, इत्यस्माद् किद् अनस् प्रत्ययो भवति । उशना - शुक्रः ॥८५॥ चन्दो रमस् ॥१८६॥ इणस्तशस् || ६६४॥ इण गती, इत्यस्मात् तशस् प्रत्ययो भवति । एतशा :- 50 सोमः, अध्वर्युः, वायु, अग्निः अर्कः इन्द्रश्च ॥९८४॥ 45 इण आस् ॥८८॥ इक् गती, इत्यस्माद् आस् प्रत्ययो भवति । अया:काल:, आदित्यच ॥ ८८ ।। 55 च दीप्त्याह्लादयोः इत्यस्माद् रमस् प्रत्ययो भवति । चन्द्रमाः - शशी ।।६८६ ।। दमे नसूनसौ ॥ ६८७॥ दमूच् उपशमे, इत्यस्माद् उनस् ऊनस् इत्येतौ प्रत्ययो भवतः । दमुना:- अग्निः । दमूना:- सूर्य, देव, उपशान्तश्च 60 ॥८७॥ I रुचि शुचि-हु-सृ-पिछा दिन्छ दिभ्य इस् ॥८६॥ 65 एभ्यइस् प्रत्ययो भवति । रुचि अभिप्रीत्यांच, रोचि:किरणः । वसुपूर्वाद् वसुरोचि:- वासवः, किरण:, ऋतु । अर्च पूजायाम्, अचि:- ज्वाला । शुच् शोके, शोचि: अभ्यां नस् ॥ ७६ ॥ आभ्यां नस् प्रत्ययो भवति । ऋक् गतौ, अर्णः - जलम् । रश्मिः, शोकः, पिङ्गलभाव:, विविक्तं च । हुं दानाद35 इण्क् गतौ, एनः पापम्, अपराधश्च ॥७६॥ नयो:, हविः - पुरोडाशादिः । सुप्लृ गतौ सर्पिः - घृतम् । 70 छद संवरणे, छादयतीति छदिः । छदेरिस् मन् । त्रट् क्वी रिचेः क् च ॥१८०॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132