SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 5 10 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 15 विधेर्वा ॥७२॥ विधत् विधाने, इत्यस्माद् अस् प्रत्ययो भवति, स च fear भवति । वेधाः - विद्वान्, सर्ववित्, प्रजापतिश्च । विधा :- स एव ॥ ७२ ॥ नुवो धयादिः ॥ १७३॥ त् स्तवने इत्यस्माद् धकारादिस्थकारादिश्च कि अस् प्रत्ययो भवति । नूधा नूथाश्व-सूतमागधी । घादी गुणमिच्छन्त्येके । नोधाः ऋषिः, ऋत्विक् ॥१७३॥ वयः पयः पुरोरेतोभ्यो धागः ॥ ६७४ || एभ्यः पराद् डुधांग्क् धारणे, इत्यस्मात् किद् अस् प्रत्ययो भवति । वयोधा: - युवा, चन्द्रः, प्राणी च । पयोधाःपर्जन्य: । पुरोधाः - पुरोहितः, उपाध्यायश्च । रेतोधाः जनकः ||६७४ ।। नत्र हेरेधौ च ॥७५॥ नव् पूर्वाद् ईहि चेष्टायाम्, इत्यस्माद् अस् प्रत्ययो भवति, अस्य च एह एध इत्यादेशौ भवतः । अनेहा : - काल:, इन्द्रः, चन्द्रश्च । अनेधा: - अग्नि, वायु ।।७५।। विहायस् - सुमनस्- पुरुदंशस्- पुरुरवो ऽङ्गिरसः ।।६७६॥ एतेऽस् प्रत्ययान्ता निपात्यन्ते । विपूर्वाज्जहातेजही तेव 20 योऽन्तश्च । विजहातीति, विहायः - आकाशम् । विजिहीत इति विहायाः - पक्षी | सुपूर्वान्माने र्हस्वश्च । सुष्ठु मानयन्ति मन्यन्ते वा सुमनस - पुष्पाणि । पुरुं दशतीति पुरुदंशा:इन्द्रः । पुरुपूर्वाद्रौतेर्दीर्घश्व, पुरु रौति पुरूरवाः- राजा, यमुवंशी चकमे । अङ्गेरिरोऽन्तव । अङ्गतीति-अङ्गिराः25 ऋषिः ॥ २७६ ॥ पातेजस्थसौ ॥७७॥ पां रक्षणे, इत्यस्माद् जस् थस् इत्येतौ प्रत्ययौ भवतः । पाज:- बलम् । पाथ:- उदकम्, अन्न च ।। ६७७।। स्रुरीभ्यां तस् ॥७८॥ 39 आभ्यां तस् प्रत्ययो भवति । स्रं गतौ स्रोत:-निर्भरणम्. सुष्ठु स्रवतीति सुस्रोताः । रींश् गति-रेषणयोः, रेतःशुक्रम् ||६७८ || ७५ रिपी विरेचने, इत्यस्माद् नस् प्रत्ययो भवति, अस्य च ककारोऽन्तादेशो भवति । रेक्णः पापं धनं च ॥ ८० ॥ री-वृभ्यां पस् ॥ ६८१ ॥ आस्यां पस् प्रत्ययो भवति । रींश् गति-रेषणयो:, रेप:- 40 पापम् । वृग्ट् वरणे, वर्ष : - रूपम् ॥ ६८१ ॥ शीङः फश्च ॥ ६८२ ॥ शीङ्कु स्वप्ने, इत्यस्मात् फस् चकारात् पस् प्रत्ययो भवति । शेफः, शेपच मेण्ढम् ॥१८२॥ पचि वचिभ्यां स ॥१८३॥ आभ्यां स् प्रत्ययो भवति । डुपचष् पाके, पक्ष:चक्रम्, इन्धनं च । वचंकू भाषणे, वक्षः - उरः शरीरं च ।।६८३|| वष्टे : कनस् || ६८५।। वशक् कान्तो, इत्यस्माद् किद् अनस् प्रत्ययो भवति । उशना - शुक्रः ॥८५॥ चन्दो रमस् ॥१८६॥ इणस्तशस् || ६६४॥ इण गती, इत्यस्मात् तशस् प्रत्ययो भवति । एतशा :- 50 सोमः, अध्वर्युः, वायु, अग्निः अर्कः इन्द्रश्च ॥९८४॥ 45 इण आस् ॥८८॥ इक् गती, इत्यस्माद् आस् प्रत्ययो भवति । अया:काल:, आदित्यच ॥ ८८ ।। 55 च दीप्त्याह्लादयोः इत्यस्माद् रमस् प्रत्ययो भवति । चन्द्रमाः - शशी ।।६८६ ।। दमे नसूनसौ ॥ ६८७॥ दमूच् उपशमे, इत्यस्माद् उनस् ऊनस् इत्येतौ प्रत्ययो भवतः । दमुना:- अग्निः । दमूना:- सूर्य, देव, उपशान्तश्च 60 ॥८७॥ I रुचि शुचि-हु-सृ-पिछा दिन्छ दिभ्य इस् ॥८६॥ 65 एभ्यइस् प्रत्ययो भवति । रुचि अभिप्रीत्यांच, रोचि:किरणः । वसुपूर्वाद् वसुरोचि:- वासवः, किरण:, ऋतु । अर्च पूजायाम्, अचि:- ज्वाला । शुच् शोके, शोचि: अभ्यां नस् ॥ ७६ ॥ आभ्यां नस् प्रत्ययो भवति । ऋक् गतौ, अर्णः - जलम् । रश्मिः, शोकः, पिङ्गलभाव:, विविक्तं च । हुं दानाद35 इण्क् गतौ, एनः पापम्, अपराधश्च ॥७६॥ नयो:, हविः - पुरोडाशादिः । सुप्लृ गतौ सर्पिः - घृतम् । 70 छद संवरणे, छादयतीति छदिः । छदेरिस् मन् । त्रट् क्वी रिचेः क् च ॥१८०॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy