SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 45 इति ह्रस्वः । बाहुलकाद्दीर्घत्वे छादि:-उभयं गृहच्छादनम् । धान्ये सौत्रः, धनु:-चापम् । मनिच ज्ञाने, मनुः-प्रजापतिः । ऊछ दृपी दीप्ति-देवनयोः, छदि:-वमनम् ।।६८६।। ग्रन्थश् संदर्भे, ग्रन्थुः-ग्रन्थः । पृश् पालन-पूरणयोः, परु:बंहि-वृ हेर्नलुक् च ॥६ ॥ पर्व, समुद्रः, धर्मश्च । तपं संतापे, तपु:-त्रपु, शत्रु: भास्करः, अग्नि:, कृच्छादि च । त्रपौषि लजायाम्, त्रपुःआभ्याम् इस् प्रत्ययो भवति, नकारस्य च लुक् अपु । डुवपी बीजसंताने, वपुः-शरीरम्, लावण्यं, तेजश्च । 40 5 भवति । बहक वद्धौ, बहिः-अनभ्यन्तरे, वह शब्दे च, यजी देवपूजा-संगति-करणदानेषु, यजु:-अच्छन्दा श्रुतिः, बहिः, शिखी, दर्भश्च 160|| यज्ञोत्सवश्च । अदक् भक्षणे, प्रपूर्वः, प्रादुः-प्राकाश्येद्युतेरादेश्च जः ॥११॥ उत्पत्तौ च । प्रादुर्बभूव । प्रादुरासीत् । टुवेपङ् चलने, द्युति दीप्तौ, इत्यस्माद् इस प्रत्ययो भवति, धात्वादेश्च वेपुः-वेपथुः ॥६६७|| वर्णस्य जकारो भवति । ज्योति:-तेजः, सूर्यः, अग्निः, इणो णित् ॥६EET 10 तारका च ॥६६१|| इणं गतो, इत्यस्माद् णिद् उस् प्रत्ययो भवति । सहेर्घ च ॥ २॥ आयु:-जीवितम् । जटापूर्वादपि जटायु:-अरुणात्मजः । तं षहि मर्षणे, इत्यस्माद् इस् प्रत्ययो भवति, धकारश्चा- नोलजीमूतनिकाशवर्ण, स पाण्डुरोरस्कमुदारधैर्यम् । ददर्श न्तादेशो भवति । सधिः-सत्त्वम्, भूमिः, संयोगः, सहिष्ण:, । लङ्काधिपतिः पृथिव्यां, जटायुषं शान्तमिवाग्निदाहम् अग्निः, अनड्वांश्च ॥६६२|| |६|| ___50 15 पस्थोऽतन्श्च ॥६६॥ दुडित् ॥६६॥ पां पाने, इत्यस्माद् इस् प्रत्ययो भवति, थकारश्चान्तो । दुषंच वकृत्ये, इत्यस्माद् डिद् उस् प्रत्ययो भवति । भवति । पाथिः-पानं, नदी, आदित्यः, ज्योतिः, स्वर्गलोकश्च | दुः-निन्दायाम्, दुष्पुरुषः ।।६६६il ॥६६३॥ मुहि-मिथ्यादेः कित् ॥१०००॥ नियो डित् ॥४॥ आभ्यां किदुस् प्रत्ययो भवति । मुहीच वैचित्ये, मुहुः- 55 20 णींग प्रापणे, इत्यस्माद् डिद् इस् प्रत्ययो भवति । कालावृत्ति: मिथग मेघाहिंसयोः, मिथुः-संगमः । आदिनिश्चिनोति निरुपसर्गोऽयं पृथग्भावे ||६६४|| ग्रहणादन्येभ्योऽपि भवति ॥१०००। अवेणित् ॥६६॥ चक्षेः शिवा ॥१००१॥ अव रक्षणादौ, इत्यस्माद् णिद् इस् प्रत्ययो भवति ।। चक्षिक व्यकायां वाचि, इत्यस्मात् किद् उस् प्रत्ययो आवि:-प्राकाश्य, आविरभूत आविष्करोति ॥६६५ भवति स च शिक्षा भवनि। चक्ष भवति, स च शिद्वा भवति । चक्षुः, परिचक्षुः, अवचक्षुः, 60 25 तु-भू-स्तुभ्यः कित् ॥६६॥ अवसचक्षुः, अचक्षुः, अवख्युः। बाहुलकाद् द्विवचने सचएभ्यः किद् इस् प्रत्ययो भवति । तुक वृत्त्यादी, तुवि:- | चक्षुः, विचख्युः ।।१००१।। समुद्रः, सरित्, विवस्वान्, प्रभुसंयोगश्च । भू सत्तायाम्, १००२॥ भ्रविः-क्रतुः, समुद्रः, सरित, विवस्वाश्च । ष्टुग्क स्तुती, पांक रक्षणे, इत्यस्माद् डिम्सः प्रत्ययो भवति । स्तुविः-स्तोता, यज्ञश्च ॥६६॥ पुमान्-पुरुषः, पुमांसौ, पुमांसः । उकार उदित्कार्यार्थः 65 30 रुति-जनि-तनि-धनि- मनि-ग्रन्थि-प-तपि-त्रपि- ॥१००२।। वपि-यजि-प्रादि-वेपिभ्य उस् ॥६६७॥ न्युभ्यामश्वेः ककार्कसष्टावच्च ॥१००३॥ एभ्य उस् प्रत्ययो भवति । रुदक् अश्रुविमोचने, रोदु:- न्युभ्यां परादञ्चू गतो, इत्यस्मात् कित: अ आ ऐस् अश्रुनिपातः । ऋक् गतौ, अरु:-व्रणः, आदित्यः, प्राणः, इत्येते प्रत्यया भवन्ति, ते च टावत्-टायामिव एषु कार्य समुद्रश्च । जनचि प्रादुर्भावः, जनुः, अपत्यं, पिता, माता, | भवतीत्यर्थः। तेन अच्च प्राग्दीर्घश्च इति भवति । नीचम्, 70 36 जन्म, प्राणी च । तनूयी विस्तारे, तनुः, शरीरम् । धन उच्चम् । नीचा, उच्चा । नीचैः, उच्चैः प्रसिद्धार्था एते । Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy