SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ ७७ लाघवार्थ सन्ताधिकारेऽपि अकाराकारप्रत्ययविधानम् | आभ्यां डिद् ओस् प्रत्ययो भवति । य उपरमे, यो:॥१००३।। | विषयसुखम् । दमूच् उपशमे, दो:-बाहुः ॥१००५॥ शमो नियो डैस् मलुक् च ॥१००४॥ अनसो वहेः विप् सश्च डः ॥१००६॥ 10 शम्पूर्वात् णींग प्रापणे, इत्यस्माद् डिद् ऐस् प्रत्ययो । 5 भवति । शमो मकारस्य च लुक् भवति । शनै:-मन्दम् __ अनस् शब्दपूर्वात् वहीं प्रापणे, इत्यस्मात् क्विप् प्रत्ययो ॥१००४।। भवति, सकारस्य च डो भवति । अनो वहति अनड्वान्यमि-दमिभ्यां डोस् ॥१००५॥ वृषभः ॥१००६॥ ॥ इत्याचार्य श्रीहेमचन्द्रकृतं स्वोपज्ञोणादिगणसूत्रविवरणं परिसमाप्तम् ॥ Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy