SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ or 5 15 अशशु भोजने, अशौटि व्याप्तो, इत्यस्माद् वा अस् प्रत्ययो भवति, यकारश्च धात्वादिर्भवति । यश:-माहारम्यम्, सत्त्वं, श्री:, ज्ञानं प्रतापः कीर्तिश्च । एवं शोभनम्अश्नाति, अश्नुते वा इति सुयशाः । नागमेवाश्नाति नाग10 यशाः । बृहदेनोऽश्नाति बृहद्यशाः । श्रुत एनोऽश्नाति श्रुतयशाः । एवमन्येऽपि द्रष्टव्याः ||६५८ ।। उषेर्जं च ॥ १५६ ।। 25 स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ 30 चायेन ह्रस्वश्व वा ॥९५७॥ चायुग् पूजा - निशामनयोः इत्यस्माद् अस् प्रत्ययो भवति, नकारोऽन्तादेशो ह्रस्वश्चास्य वा भवति । चणःचाणश्चान्नम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ।। ६५७ ।। अशेर्यश्वादिः ॥ ५८ ॥ 35 अवेर्वा ॥ ६१॥ अव रक्षणादी, इत्यस्माद् अस् प्रत्ययो भवति, धकारश्चा20 न्तादेशो वा भवति । अधः-अवरम् अवः - रक्षा ।।६६१।। अमेही चान्तौ ।।६२।। अम गती, इत्यस्माद् अस् प्रत्ययो भवति, भकार-हकारी चान्तौ भवतः । अम्भः - पानीयम् । अहः - पापम्, अपराध:, दिनश्च ।। ६२ ।। उषू दाहे, इत्यस्मादस् प्रत्ययो भवति, जकारश्चान्तादेशो भवति । ओज:-बलं, प्रभावः, दीप्तिः, शुक्रं च ।। ५६ ।। स्कन्धं च ॥६०॥ स्कन्दु गति - शोषणयो:, इत्यस्माद् अस् प्रत्ययो भवति । धकारश्चान्तादेशो भवति । स्कन्धः - स्वाङ्गम् ॥ ६०॥ अदेरन्ध् च वा ।। ६६३॥ अदं भक्षणे, इत्यस्मादस् प्रत्ययो भवति, अन्धादेशश्वास्य वा भवति । अद्यते तदिति अन्धः - अन्नम् | अद्यते दशा मनसा च तद् इति अद: अनेन प्रत्यक्षविप्रकृष्टम् अप्रत्यक्षं च बुद्धिस्थमपदिश्यते ॥ ९६३ ॥ आपोपाप्राप्स राजाश्च ॥ ६६४ ॥ उचच् समवाये, अञ्च गतौ चेत्याभ्याम् अस् प्रत्ययो भवत्यनयोश्च कोऽन्तादेशो भवति । ओक:-आलय:, जलोकसव | अङ्कः - स्वाङ्गम्, रणश्च ।। ६६५ ।। आप्लूं व्याप्तौ इत्यस्माद् अस् प्रत्ययो भवति, अप्, अप्त, अप्सर, अब्ज, इत्यादेशाश्चास्य भवन्ति । अप:सत्कर्म, अतः, तदेव, अप्सरसः - देवगणिकाः, अब्ज:जलजम्, अजर्यं च रूपम् ।।६६४ ।। उच्यञ्चः क च ॥ ६६५॥ अञ्ज्य जि-युजि-भुजेगं च ॥ ९६६ ॥ एम्य: अस् प्रत्ययो भवति, गकारश्वान्तादेशो भवति । 40 अञ्जप व्यक्त्यादी, अङ्गः - क्षत्रियनाम, गिरिपक्षी, व्यक्तिश्च । अज क्षेपणे च, अगः - क्षेमम् । युज पि-योगे, योग:मनः, युगं च । भृर्जंड् भर्जने, भर्जा :- रुद्र:, हविः, तेजश्व ॥६६॥ अरुराश च ॥९६७॥ ऋक् गतौ इत्यस्माद् अस् प्रत्ययो भवत्यस्य च उरिति अश् इति च तालव्य शकारान्त आदेशो भवति । उर:वक्षः । अर्शांसि - गुहादिकीलाः ।। ६६७ || येन्धिभ्यां यादेधौ च ॥ ६६८ ॥ 45 यां प्रापणे, ञिइन्धेपि दीप्तो, इत्याभ्याम् अस् प्रत्ययो 50 भवति, यथासंख्यं च याद् एध् इत्यादेशौ भवतः । याद:जलदुष्टसत्त्वम् । एधः - इन्धनम् ||६६८ ।। चक्षः शिद्वा ॥९६६॥ चक्षिक व्यक्तायां वाचि इत्यस्माद् अस् प्रत्ययो भवति, स च शिद्वा भवति । चक्षः, ख्याः, उभे अपि रक्षो- 55 नाम्नी । आचक्षाः - वाग्मी । आख्याः, प्रख्याश्च - बृहस्पतिः । संचक्षाः - ऋत्विक् । नृचक्षाः - राक्षसः ।।६६६। वस्त्यगिभ्यां णित् ॥७०॥ वस्त्यगियां णिद् अस् प्रत्ययो भवति । वसिक् आच्छादने, वासः - वस्त्रम् । अग कुटिलायां गतो, आग :- 60 अपराधः ।। ६७० ।। मिथि - रज्ज्युषि - तू पू- - भूवष्टिभ्यः कित् ॥७१॥ एम्य: कि अस् प्रत्ययो भवति । मिथुग् मेघा - हिंसयोः, मिथ: - परस्परम्, रहसि चेत्यर्थः । रञ्जीं रागे, रज:- गुणः, 65 अशुभम्, पशुच । उषू दाहे, उषा सन्ध्या, रात्रिश्च । तृ प्लवन-तरणयोः, तिरस्करोति- तिरः कृत्वा काण्डं गतः । तिर इति अन्तर्भावनृजुत्वे च । पशु पालन- पूरणयो:, पुरः पूजायाम् । तथा च पठन्ति नमः पूजायां पुरचेति । शृश् हिंसायाम्, शृणाति तद्वियुक्तमिति, शिरः- उत्तमाङ्गम् । भू 70 सत्तायाम्, भुव:- लोकः, अन्तरिक्षम, सूर्यश्च । वशक् कान्ती, उशा - रात्रिः ॥ ६७१।। Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy