SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञोणादिगणसूत्रविवरणम् ॥ ग-प-दुर्वि-धुविभ्यः क्विप् ॥४३॥ सुष्ठु तपतीति-सुतपाः । एवं महातपाः। णमं प्रह्वत्वे, एम्यः क्विप् प्रत्ययो भवति । गश शब्दे, गी:-वाक् ।। नम:-पूजावाची । तमूच काक्षायाम्, तम:-अन्धकारः, पश् पालनपूरणयोः, पू:-नगरी । दुर्वे धुर्वे हिंसायाम्, दूः तृतीयगुणः, अज्ञानं च। इण्क् गतो, अय:-काललोहम् । वींक देहान्तरवयवः, धूः-शकटाङ्गम्, आदिश्च ।।९४३।। प्रजननादौ, वयः-पक्षी, प्राणिनां कालकृता शरीरावस्था च यौवनादिः । वचि दीप्तो, वर्ची-लावण्यम्, अन्नमलं, 40 15 वारौि॥९४४॥ तेजश्च । सुष्ठ वर्चत इति सुवर्चाः । रक्ष पालने, रक्षःएती क्विप् प्रत्ययान्तौ निपात्येते । वृणोतेवृद्धिश्च । निशाचरः । जिमिदाच स्नेहने, मेद -चतुर्थों धातः । रह वा:-पानीयम् । कर्मणि दश्व धात्वादिः । वृण्वन्ति तामिति त्यागे, रहः-प्रच्छन्नम् । षहि मर्षणे. सहा:-मार्गशीर्षद्वा:-द्वारम् । हूँ वरणे, इत्यस्य च णिगन्तस्य रूपम् ।।९४४।। मासः । णभच् हिंसायाम्, नभ:-आकाशं, श्रावणमासश्च । प्रादतेरर ॥६४५॥ चित संज्ञाने, चेत:-चित्तम् । प्रचेता:-वरुणः । मनिंच 45 10 प्रपूर्वात् अत सातत्यगमने, इत्यस्माद् अर प्रत्ययो ज्ञाने, मन:-नोइन्द्रियम् । ब्रूगक व्य कायां वाचि, वच:भवति । प्रातः-प्रभातम् ॥६४५।। वचनम् । रुदा अश्रुविमोचने, रोदः-नभः, रोदसी-द्यावा पृथिव्यो । रुधम्पी आवरणे, रोध:-तीरम् । अनक प्राणने, सोरर्तेर्लुक च ॥४६॥ अन:-शकटम्, अन्नं, भोजनं च । स गतौ, सर:-जलाशयसुपूर्वात् ऋक गती, इत्यस्माद् अर् प्रत्ययो भवति, ! विशेषः । तृ प्लवन-तरणयोः, तरः-वेगः, बलं च । रहु 50 धातोश्च लुग भवति । स्व:-स्वर्गः ।।६४६।। गतो, रंहः-जव: । तिजि क्षमानि-शानयोः, तेज:-दीप्तिः । 15 पू-सन्यमिभ्यः पुनसनुतान्ताश्च ॥६४७॥ मयि गतौ, मय:-सुखम् । मह पूजायाम्. मह:-तेजः । पूग्श् पवने, षण् भ को, अम गतो, इत्येतेभ्यः अर् अचिण् पूजायाम्, अर्चः-पूजा । षद्लू विशरण-गत्यवसादप्रत्ययो भवति, यथासंख्यं च पुन्, सनुत्, अन्त् इत्यादेशा नेषु, सद:-सभा, भवनं च । अऔप व्यक्त्यादी, अञ्जः 55 एषां भवन्ति । पुन:-भूयः । सनुत:-कालवाची । अन्त: स्नेहः ॥६५२॥ मध्ये ॥४७॥ पा-हाभ्यां पयह्यौ च ॥९५३॥ 20 चतेरुर् ॥४८॥ पां पाने, ओहांक त्यागे, इत्येताभ्याम् अस् प्रत्ययो .. चतेग याचने, इत्यस्माद् उर प्रत्ययो भवति । चत्वार:- भवति । यथासंख्यं च पय ह्य इत्यादेशावनयोर्भवतः । संख्या । चत्वारि, चतस्रः ॥६४८॥ पय:-क्षीरं, जलं च । ह्य:-अनन्तरातीते दिने ।।९५३।। दिवेडिव ॥१४॥ छदि-वहिभ्यां छन्दोधौ च ।।६५४॥ 60 दिवूच क्रीडादी, इत्यस्माद् डिद् इव प्रत्ययो भवति । छदण संवरणे, वहीं प्रापणे, इत्येताभ्याम् अस् प्रत्ययो 25 द्यो:-स्वर्गः, अन्तरिक्षं च । दिवौ, दिवः ॥९४६।। भवति, यथासंख्यं चानयोः छन्द ऊध इत्यादेशौ भवतः । छन्दः-वेदः, इच्छा, वाग्बन्धविशेषश्च । ऊध:-धेनोः क्षीराविशि-विपाशिभ्यां विप् ॥५०॥ धारः ।।६५४।। आभ्यां विवप् प्रत्ययो भवति । विशंत प्रवेशने, विश:__ श्वेः शव च वा ।।६५५॥ , 65 प्रजाः, विट्-वैश्यः, पुरीष, अपत्यं च । पशण् बन्धने, विपूर्वः, विपाशयति स्म विशिष्टमिति विपाट-नदी॥६५॥ ट्वोश्वि गति-वृद्ध्योः , इत्यस्माद् अस् प्रत्ययो भवति, अस्य च शव् इत्यादेशो वा भवति । शव:-रोगाभिधानं, 30 सहेः षष् च ॥५१॥ मृतदेहश्च । शवसी, शवांसि । श्वयः-शोफः, बलं च । श्वयसी, षहि मर्षणे, इत्यस्मात् विप् प्रत्ययो भवति, षष् चास्या- श्वयांसि |५५॥ देशो भवति । षट्-संख्या ॥६५१।। विश्वाद् विदि-भुजिभ्याम् ॥६५६।। 70 अस् ॥६५२॥ विश्वपूर्वाभ्यामाभ्याम् अस् प्रत्ययो भवति । विदक् ज्ञाने, सर्वधातुभ्यो बहुलम् अस् प्रत्ययो भवति । तपं संतापे, विश्ववेदाः-अग्निः । भुजंप पालनाभ्यवहारयोः, विश्व35 तपः-संतापः, माघमासः, निर्जराफलं च अनशनादि । भोजाः, अग्निः, लोकपालश्च ।।९५६।। Aho! Shrutgyanam
SR No.034212
Book TitleUnadigana Vivrutti
Original Sutra AuthorHemchandracharya
Author
PublisherLavanyasurishwar Gyanmandir
Publication Year1968
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy